________________ विशेषाव कोट्याचार्य वृत्तौ RECORR // 396 // RECEIOSec गुणवदाचार्यसंनिघावेव श्रोष्यति मोक्ष्यति वा दोषवन्तं शिष्यमाचार्य इति गायार्थः // 1369 // तदेवमप्युक्ते निरुक्तकारी चोदक प्रवचनादिआह-सा इत्यादि॥ स व्याख्यानविधिः अनुगमाङ्गमपि सन् 'इह'अस्मिन् द्वारविघेरादौ यदि भयंते अपि बहुवृत्तान्तततय इमा द्वारचचों परिभ्राम्य ततः 'किं' किमिति 'इहैव' अस्यामेव संग्रहगाथायामसौ नोपन्यस्यते एवं यदुत 'जिणपवयणउप्पत्ती पवयणएगडिया विभागो य / वक्खाणविही दारविही णयविही होइ अणुयोगो॥१॥" येनोच्यते-'सुत्ताणुगमाईए सा भणिय'त्ति, उच्यते, संग्रहगा 15 // 396 // थायां षष्ठस्थानेऽस्योपन्यासं कुर्वन् 'व्याख्यानविधेः शिष्याचार्यपरीक्षाविधेः प्रयत्नतरं दर्शयति, अवश्यमसौ कार्येत्यर्थः, क्व इ. त्याह-'सूत्रे सूत्रानुगम इति, एतदुक्तं भवति-यद्यपि कथश्चिदुपोद्घातादौ न कृतो नाम, सूत्रानुगमावसरे त्ववश्य कर्त्तव्य इति ज्ञाप नार्थ, उपन्यासं त्वेवं चक्रे कृतीति न दोषः, अयं तावद् भाविवस्तुसंग्रहगाथायां मध्यमभङ्गया अर्थ उक्तः॥७०॥'अणुयोग'इत्यादि। इह केचिज्जल्पन्ति, किम् , अत आह-व्याख्यानविधिरपि संग्रहगाथाषष्ठद्वारभावी अनुयोगादिविभागे अणुओगो य णि || ओओ इत्याद्यत्र वक्ष्यमाणे तत्पसंगेनानुयोगाद्यवसरे भण्यते कया प्रत्यासच्या ? इत्याह-तेषामनुयोगादीनां को योग्यः क उचितो | वक्तुं श्रोतुं वा ! इत्यनया प्रत्यासत्या // 71 // संग्रहगाथायां तु षष्ठद्वारे मीलयन्तः किमुक्तवन्तः ? इत्यत आह-'संग' इत्यादि // | संग्रहगाथायां तु अनुयोगस्य सप्तमद्वारस्यादौ दर्शयन्त एतां ब्रुवते, किमित्याह-'जोवे'त्यादि, यः सविभागद्वारे 'वर्णितः' व्याव|र्णितः अनुयोगः सूत्रार्थयोरनुकूलः सम्बन्धः, 'वच्छगेत्यादिना सोऽयमिति स इदानीमुच्यते, क्व ?, सूत्रानुगमादाविति सामर्थ्याद्| गम्यते, किंविशिष्टः ? इत्याह-स विधिः व्याख्यानविधिर्यदर्थ, मूलद्वारासंगृहीतोऽप्यस्यामभिधीयते नियुक्तिकृतेति गाथार्थः॥ // 1372 // 'सुय'इत्यादि // यदुक्तं केयं जिनप्रवचनोत्पत्तिरिति, ननूक्तमहद्वचनं जिनप्रवचनं, अस्य च नियुक्तिसमुत्थानप्रसङ्गत ECOREA