________________ विशेषाव कोव्याचार्य वृत्ती // 434 // ASALANOHRS* स्याह-'अत्याओं इत्यादि / 'जोति यतो-यस्मात् 'अस्थादोचिय' अर्थादेव 'वचन' अभिधानं 'लभते स्वरूपं आमोत्या-दोनय. मलाम, क इव कसा ? इत्याह-'पदीवो वा' यथा हि प्रदीपः प्रकाशादात्मलाभ लभते, नाकाशात् , एवं वचनमपि वाच्यात् , 'तों विचारः | ततः संग्रहव्यवहारौ व्रतः-निर्देश्यवशगं-निर्देश्यगं तंति तद्वचनं वर्तते, निर्देश्यं चेह सामायिकमिति गाथार्थः // 1519 / / अमुमेवार्थ| मपरेण विधिना प्राह-'अहवेत्यादि / अथवा 'त'ति तद्वचनं निर्देश्यस्यैवार्थस्य पर्यायः, किंवत् ?, 'स्वधर्मा इव' तद्धर्मा इव, प्रयोगः // 434 // निर्देश्यपर्यायो निर्देशः, कुतः 1 इत्याह-तत्प्रत्ययकारणत्वात् घटरूपादिवदिति गाथार्थः // 1520 // स्यादसिद्धो हेतुरतत्पत्य| यकारणत्वाद्वचनस्येति, तम, यतः-'वयण' मित्यादि // वचनं विज्ञानफलं, वचनं तत्पत्ययहेतुरिति लोकमसिद्धमेतत, ततश्च | यदि तद्विज्ञानं भणितेऽपि सति वचसि नास्ति-नोदयं यायाच्छोतुरथ ततः किं तेन कण्ठोष्ठशोषमात्राधायिनोचरितेनेति?, सर्वस्य वक्तुस्तदफलं, काकवासितप्रख्यत्वाद् अन्यत्रावासिताभिधानवत् , तत्रैतत्स्यात्-तद्वक्तृप्रतीतौ काऽस्य निष्फलतेत्यत आह-'अन्यत्र' अन्यस्मिन् अमुखरेऽभिधेयेभिहिते सत्यन्यत्र मुखरेऽभिधेये प्रत्ययेऽभ्युपगम्यमाने श्रोतुस्तस्माद् वचनात् 'सर्वत्र' सर्वस्मिन् व्यवहाराङ्गे विपर्ययः प्राप्तो भवतः, अन्योचारणेऽन्यप्रतिपच्यभ्युपगमाद्विवादास्पदीभूतप्रकरणवत् / पाठान्तरं वा-'अन्नत्थ वा अभिहिते'त्ति अन्यत्र वाऽ. 4 भिहितेऽन्यत्र प्रत्यो सर्वत्रैव त्रैलोक्ये प्रत्ययः श्रोतः प्राप्तोऽनभिहितत्वाविशेषात् मुखराभिधेयवदिति गाथार्थः॥१५२१॥ तत्रैतत्स्यात| किमनेन गोन्दलस्यामलेन ?, वक्तुरनन्यत्वात् , आनुभविकं चैतदिति, तन, यतः-'अभिधेये'त्यादि। 'जइ वत्तरि पच्चयोऽणभिहिएऽवि तोभिधेयसङ्करोऽपि प्राप्तो, घटशब्दाद्देवदत्तप्रतिपत्तेः, यथा चैवं देवदत्तप्रतीतिः तथा तत एवोप्ट्रादिप्रतिपत्तिः स्यात् , तावुपसंजिहीर्घ आहतुः-तस्माभिर्दिष्टवशाद्-अभिधेयानुरोधेन सामायिकमर्थरूपं रूढितो नपुंसकमिति नपुंसकनिर्देशमिमौ ब्रूतः, अत एव