________________ विशेषाव० कोव्याचार्य वृत्ती // 435 // HARASHES | चोक्तं 'अभिधेयवल्लिङ्गवचनानी ति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात्तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्यापि त्रिलिङ्गत्वमतविलिङ्गतामस्याधिकुरुत इति गाथार्थः॥१५२२॥ 'उज्जुसुए'त्यादि / ऋजुसूत्रो नयो निर्देष्ट्रवशेन-अभिधातृबलेन 'सामाइयं | निर्देशे नय विचार: विणिहिसइ'त्ति सामायिकनिर्देशमनुमन्यते, वक्त्रधीनत्वात्तत्पर्यायत्वाच्च विज्ञानवदिति गाथार्थः // 1523 // प्रयोगः 'कर'इत्यादि / / वक्तृखामिकं वचनं करणत्वान्मन इव, तथा वक्तुर्वचनं व्यपदिश्यते स्वपर्यायत्वाद् घटरूपादिवत् / तथा वयो वयंतस्स नान्यस्य स्वाधीनत्वात् , तद्विवक्षाभावभावित्वादित्यर्थः, स्वधनवदिति गाथार्थः॥१५२४॥ 'तहे'त्यादि ॥'तस्स तयंति पक्षः, कुतः ? इत्याह-मूक्त // 435 // दुरुक्ताभ्यां तस्यवानुग्रहोपघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तत्तस्यात्मीयमिति प्रतिजानीमहे, तद्यथेन्द्रियं, इत्थं चैतद्, इतरथा-अन्यथार्थपर्यायत्वे वचनस्याकृताभ्यागमो मवेत् जिह्वायाः, कयोः, अनुग्रहोपघातयोः, एतदुक्तं भवति-वस्तृधर्म एव हि वचने | सत्येवं जिह्वाया अकृताभ्यागमो न भवति, अर्थधर्मके त्वकृताभ्यागमः, इत्येवमादि स्वधियात्राभ्यूह्य वक्तव्यमिति गाथार्थः॥१५२५।। | पर आह-निद्दीत्यादि।नणु तयं वयणं जुतं घडमाणयं निर्देश्यधर्मतयाऽपि, न केवलमभिधातृधर्मतयैव, कुत इत्यत आह-निहिस्स|वि कस्सई उवघायादिदो ति, तथाहि-वध्यतामयं चौर इत्युक्ते मुच्यतां वाऽयमित्युक्तौ चौरस्य विषादाश्वासौ स्यातामित्यतोऽयमनेकान्त इति, उच्यते, नानया प्रत्याशया प्राणाः समाश्वासनीयाः, यतस्तावाश्वासविषादौ तस्य 'स्वकरणात्' स्वश्रोत्राद्भवतो, न3 तद्वचस्तः, इतरथा तद्वचनभवने तयोस्तौ स्थाणोरपि भवेतां, न च भवतः, अकरणत्वात्तस्येति गाथार्थः॥१५२६॥ अपि च-अर्थपर्यायवचनवादिन् ! 'सरे'त्यादि। खरनामकर्मोदयजनितं वचनं, अतश्च वक्तपर्यायस्तत्सामान्यविवक्षायां सत्यां नामप्रत्ययत्वाद् देहवत्, उपचयमाह-अभावाभिधानात् , एतदुक्तं भवति-अभाव उच्यते, यदि च तत्पर्यायो वचनं स्यात्ततोऽसावपि मावः स्याद् वचनाश्रय AGROUNCARRO RSCIOUS