SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ % A CROER आद्यगणधरः // 477 // विशेषाव० लोद्दामज्वालाकलापसंतप्यमानमर्मा प्राह-यदि पुनरसौ मम विवादा) भविष्यति ततः-'काउ'मित्यादि ऋज्वभिप्रायः, नवरं प्रतापोऽशो-४ कोट्याचार्य कादिलक्षणः, नाद्याप्यसौ मदीयां वात्तो जानातीति चाभिप्रायः, किंबहुना कथानकविशेषेण ? / 'इय' इत्यादि / 'इय' एवं 'वोत्तृणं ति वृत्ती है महाप्रलयमेघ इव गर्जित्वा प्राप्तः-सकलसुरासुरेन्द्रसंकुलं स्वर्गसंघातमिव समवसरणं प्रविष्टः, तत्र च 'दृष्ट्वा' आलोक्य 'त्रैलोक्यपरिवृतं त्रिलोकनिवासिविशिष्टभव्यप्राणिसंघातकोटाकोटीपरिवेष्टितं 'वीर' वर्द्धमानखामिनं, किंविशिष्टमित्यत आह-चतुस्त्रिंशदतिशयसंप्राप्तं // 477 // 'ससंकिओत्ति सशङ्कः संवृत्तस्कन्धवदशेषास(प)घनयष्टित्वाद् , अत एवोक्तम्-"साक्षाद् दृष्ट्वेन्द्रभूतिः समवसृतिभुवोभूषणस्यान्तिकस्थानायातानङ्गनाभिः सह वरविबुधान् पश्चवर्णैविमानैः / रूपं चाश्चर्यभूतं झटिति दश दिशो भासयत् स्फारकान्त्या, तस्थौ क्षोभात् 4 सशको मुनिपतिपुरतो हा ! किमेतत् (किमेतत् ) 1 // 1 // " अत उच्यते-'ससंकिओत्ति, ततश्च सशङ्कितोऽपि सन् स्थितः पुरतः, प्रतिगमने कापुरुषत्वसंभवादिति गाथार्थः // 2023 // एवं तस्मिन् इन्द्रभूतौ तथा तिष्ठति सत्यत्रान्तरेआभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केण / नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीण / नि. 149 / हे इंदभूति!गोतम!सागयमुत्ते जिणेण चिंतेइ / नामपि मे वियाणइ अहवा को मंन याणाइ 1 // 2025 // जहवा हिययगयं मे संसयमुण्णेज जइ व छिन्नेजा। तोहोज विम्हओ मे इय चिंतेंतो पुणो भणिओ॥२०२६॥ 'आभट्ठों' इत्यादि / 'आभाषितश्च' आमत्रितश्च, केन?-'जिनेन' श्रीमहावीरवर्द्धमानखामिना, किंविशिष्टेनेत्याह-जातिः प्रादुर्भूतिः जरा-चयोहानिकारिणी मरणं-प्राणनिबन्धच्छेदकारि पुनर्द्वन्द्वस्तैर्विप्रमुक्तः, तेन मुक्तवच्च मुक्त इत्यभिप्रायः, कथं ?, नाम्ना हे इन्द्रभूते ! गोत्रेण हे गौतमेति, चकारावनयोभित्रार्थाभिधायिनौ, किंविशिष्टेन -सर्वज्ञेन सर्वदर्शिना, ननु च जरादिविप्र 4%AARIESCENER SHE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy