SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आद्यगणघर: k%-AC%E // 478 // विशेषाव मुक्तः सर्वज्ञ एवेति गतार्थमुत्तरविशेषणमिति, न, नयवादपरिकल्पितजात्यादिविप्रमुक्तव्यवच्छेदार्थत्वात् , तथाहि-कैश्चिजात्यादिरहितकोट्याचार्य त्वान्मुक्ताः खल्वचेतना इष्टाः, 'गुणवियोगो मोक्ष'इति वचनादिति गाथौधार्थः // 2024 // 'हे'इत्यादि / हे इन्द्रभृते ! गौतम ! वृत्ती | स्वागतं भवतः ? 'उत्ते जिणेणं'ति एवमुक्ते भगवता 'चिंतेति' चिन्तयामास-अहो ! नामापि मे विजानाति तन्नूनमयं सत्यमेव | सर्वज्ञ इति, अतोऽपि विफला मे मनोरथा इति, उक्तश्च-"किं करिष्यति पाण्डित्यं, विनयो विक्रमोऽपि वा / देवं यस्य च्छलान्वेषि, // 478 // है। करोति विफलाः क्रियाः // 1 // " इत्यतो विवादास्पदीभूतो मे जीवलोक इति / पुनरप्यवष्टम्भं बद्ध्वेदमाह-अथवा को मां न जानाति 1, | अतिप्रकटोऽहमस्मिन् भुवने, सर्वाकारसंपन्नत्वात् , वियति पूर्णिमाचन्द्रवत् , किमत्र विस्मयादेः कारणमिति 'गाथार्थः // 2025 // | अपिच-'जइ 'त्यादि / यदि च हृदयगतत्वादतीन्द्रियं 'मे' मम 'संशयं' सन्देहं 'उन्नयेत् जानीयात् , तथा ज्ञातमपि यदि च 'छिन्दीत' छिन्द्यात् ततो भवेद्विस्मयो, नान्यथा, को युदकशब्देनवोपानहौ जह्यात् ?, अयमस्याभिप्रायः-न चासाबनेन ज्ञातुं शक्यते | परिच्छेत्तुं वा. मत्तोऽन्यसर्वज्ञाभावात् , इदमेव मे आडम्बरं नास्तीत्यत्राप्नतां नाशङ्कयामि, अस्य मायाविष्वपि दर्शनात् , उक्तश्च| "देवागमनभोयान"मित्येवमादि, 'इय चिंतेतो'त्ति एवं बहुविधमात्मसाधारणं चिन्तयन् 'पुनः' द्वितीयां वारां 'भणितः'। अभिहित इति गाथार्थः / / 2026 / / किं मन्ने अस्थि जीवो उयाहुनस्थित्ति संसओ तुज्झ / वेयपयाण य अत्यंण याणसीतेसिमोअत्थो॥नि.१५०॥ जीवे तुह संदेहो पच्चक्खं जं न घिप्पइ घडोव्व / अचंतापञ्चक्खं च नत्थि लोए खपुप्फ व // 2028 // न य सोऽणुमाणगम्मो जम्हा पञ्चक्खपुव्वयं तंपि / पुवोवलद्धसंबंधसरणओ लिंगलिंगीणं // 2029 // 0 CARRRRRRRA %A5% %
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy