SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती // 201 // SACROBARAHA उवउत्तो सुयनाणी सव्वदव्वाइं जाणइ जहत्यं / पासइ य केइ सो पुण तमचक्खुद्दसणेणंति // 556 // गमिकागतेसिमचक्खुइंसणसामण्णाओ कहं न मइनाणी। पासइ? पासह व कहं सुयनाणी? किंकओ भेओ?॥५५७॥15 मिके अंगमइभेयमचक्खुइंसणं च वज्जित्तु पासणा भणिया। पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता // 558 // प्रविष्टेतरे जह नवहा मइनाणं संतपयपरूवणाइणा गमियं / तह नेयं सुयनाणं जं तेण समाणसामित्तं // 559 // 'गणहरे'त्यादि, गणधराः-भगवन्तो गौतमस्वाम्यादयः तत्कृतमङ्गप्रविष्टमभिधीयते, आचाराद्यादृष्टिवादात्, स्थविरास्तु // 201 // | भद्रबाहुस्वाम्यादयश्चतुर्दशपूर्वविदः तदृब्धं तु अनङ्गप्रविष्टमावश्यकादि, इदमनयो नात्वम् , अथवा यदादेशाद्-आदेशेन त्रिपृच्छोत्थं तदङ्गप्रविष्टं, स्थविरकृतं अङ्गवाय, उत्सृष्टव्याकरणमात्रोपसंहतं वा, अथवा ध्रुवचलविशेषात्, तथाहि-सर्वतीर्थेषु नियत| मङ्गभविष्ट, अनियतमितरदिति // 553 // एवं विभक्ते सत्याह-ननु दृष्टिवाद एवैकादशाङ्गाङ्गवाद्यार्थपरिसमाप्तेः पूर्व कृतानि पूर्वाणि चेत्यन्वर्थतस्तेष्वेव समस्तवाङ्मयावतारानैकादशाङ्गादिनिय॒हेण कश्चिदनुग्रहः सत्वेषु गणभृदादीनामुपलभ्यते, उच्यते-'जइ|विए' त्यादि गतार्था // 554 // किं पुनः कारणं स्त्रीभ्यो न दृष्टिवादो दीयते ? इत्यत आह–'तुच्छा' इत्यादि / इह स्वभावेनैव स्त्री तुच्छा भवति,न्यूनभाजनत्वात्'अहो अहं दृष्टिवादमपि पठामि'इत्यहङ्कारतः पुरुषपरिभवनशीलतयाऽपचीयमानत्वात् मानितया तथा | च दुर्गतिपतनाद्, अनुग्रहार्थ च भगवत्प्रवृत्तेः, अत एवाह-गारवबहुला स्तोकेनैव माद्यतीतिकृत्वा, चलेन्द्रिया न स्त्री तपस्विनी स्याद, चलेन्द्रियश्चास्यायोग्यो भगवद्भिः व्यवस्थापितः, धृत्या च दुर्बला भवति, क्लीवत्वात् , 'इय' एवं कृत्वाऽतिशयाध्ययनानि| उत्थानसमुत्थानश्रुतादीनि दृष्टिवादश्च न स्त्रीभ्यो दीयते इति / यतश्चानुग्रहार्थ वाभ्योऽपि किश्चिद् देय अत एकादशाङ्गादिपृथक्कर
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy