SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ +5+5 वृत्ती गमिकागसिके अंगप्रविष्टतरे | // 20 // विशेषावा च क्षणिकत्वात् सादिसपर्यवसितं, स्वरो-ध्वनिः प्रयत्ना-ताल्वादिव्यापारः स्थानविशेषास्त्वष्टौ उरादयः भवन्त्यन्ते प्रज्ञापकेऽनित्यत्वकोट्याचार्य है। पर्यायाः, अभिधेयगतानाह-गतेः अणोरनित्यतामङ्गीकृत्य सादिसपर्यवसितं श्रुतं ठाणे तस्यैव स्थितिः भेदोऽन्येन संघातोऽन्येनैव 4aa वर्णः-कृष्णादिः शब्दो-मधुरमन्दादिः आदिशब्दाद्रसादिग्रहः, 'भवेसुति गति(प्रभृति) पर्यायेष्वित्यर्थः, प्रत्येकाभिसम्बन्धाल्लिङ्गा दि(परिग्रहः)। साम्प्रतं द्रव्यादिद्वारेणैवानाद्यपर्यवसितमाह-'दव्वें इत्यादि / द्रव्येऽधिकृते नानापुरुषानङ्गीकृत्य अनाद्यपर्यवसितंत॥२०॥ दवियोगं च क्षेत्रे विदेहानङ्गीकृत्य कालो यः तत्र स एव अनुत्सपिण्यवसपिणीसंज्ञकः क्षायोपशमिकं भावमङ्गीकृत्य अभिधेयं सततं-अनाद्यपर्यवसितमिति गाथार्थः॥५५०-१॥ साम्प्रतं षष्ठं द्वारं सप्रतिपक्षमाह भंगगणियाई गमियं जं सरिसगमं च कारणवसेणं गाहाइ अगमियं खलु कालियसुय दिट्ठिवाए य॥५५२॥ 'भनेत्यादि / भङ्गकगणितादिसंकुलं गमिकं,गमबहुलं गमिकमेक(गम)मित्यर्थः, (यत् श्रुतं सदृशगमं च कारणवशेन सदृशेन विध्यादिना कारणेन तद् गमिकमित्यर्थः) एतच्च प्रायो दृष्टिवादे, तथा गाथाश्लोकादिप्रतिबद्धमगमिकं, खलु अलङ्कारार्थः, एतच्च प्रायः कालिकश्रुतं, यत आह-'दृष्टिवादे'च, किश्चिद्गाथाघसमानग्रन्थमिति गाथार्थः॥ 552 // साम्प्रतं सप्तमं सप्रतिपक्षं द्वारमाह गणहरथेरकयं वा आएसा मुक्कवागरणओ वा / धुवचलविसेसओ वा अंगाणंगेसु नाणत्तं // 553 // जइवि य भूतावाए सव्वस्स वओगयस्स ओयारो / निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य // 554 // तुच्छा गारवबहुला चलिंदिया दुब्बला घिईए य / इय अइसेसज्झयणा भूयावाओ य नो स्थीणं // 555 // +4+4+4+43oke
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy