SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचाये | अक्षरश्रुतं // 172 // // 172 // एवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते / अविसुद्धनयमएणं को सुयनाणे पइविसेसो // 458 // जइविहुसव्वं चिय नाणमक्खरं तहवि रूढिओ वणो। भण्णइ अक्खरमिहरा न खरइ सव्वं सभावाओ॥ वणिजइ जेणऽस्थो चित्तं वणेण वाहवा दव्वं / वणिजइ दाइजह भण्णइ तेणऽक्खरं वण्णो॥ अक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स / अत्थे य खरइ न य जेण खिजई अक्खरं तेण // 46 // सुद्धावि सरंति सयं सारंति य वंजणाई जं तेणं / होंति सरा न कयाइवि तेहिं विणा वंजणं सरह // 462 // बंजिवइ जेणऽत्यो घडो व्व दीवेण वंजणं तो तं / अत्थं पायेण सरा वंजंति न केवला जेणं // 463 // 'ण क्खरती'त्यादि / 'क्षर सञ्चलने' क्षरतीति धरं तस्य नवा प्रतिषेधेऽक्षरं, अनुपयोगेऽपि न क्षरतीति भावार्थः, तस्य सततमवस्थितत्वात् ,सच कः ? इत्यत आह–स चाक्षरपरिणामः, चेतनाभावः-चेतनासत्ता, केषां नयानां मतेनेत्याह-'अविशुद्धनयमतेन' नैगमसंग्रहव्यवहाराभिप्रायेण द्रव्यार्थिकमूलप्रकृतित्वात शुद्धनयानां तु-ऋजुसूत्रादीनां परमेवेति गाथार्थः॥४६५॥ कुत एतदित्याह|'उवओग इत्यादि / यत्-यस्मात् शुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति,नोपयोगविरहे, घटादेरपि तत्प्रसङ्गात् , 'वा' इत्यथवा य तेषां सर्व एव मावा उत्पादभरा वर्तन्त इति गाथार्थः॥४५६॥ एवं तावदमिलापहेतोर्विज्ञानस्याक्षरताऽनक्षरता चोक्ता, इदानीम| मिलाप्यार्थानामप्येनामाह-'अभी त्यादि / सम्बन्धोक्तार्था, नवरमपिशब्दादितरे चेति // 457 // इदानीमक्षरक्षुताधिकारादिह व. र्णोऽप्यक्षरमभिधीयते अर्थविज्ञानवदिति ज्ञापनार्थ चोचं कारयति-'एच'मित्येवमादि / एवं 'अविसुद्धनयमएणं' इत्यत्र सम्बन्धः | | अत्र चान्वर्थसंज्ञाप्रधाननयमतेनेति द्रष्टव्यं, किं-सर्वमेव ज्ञानं मत्याद्यक्षरं वर्तते, इतश्च 'ज'मिति यद्-यस्मादविशेषितं सूत्रे उक्तं OSAKAUX*USA*********
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy