________________ अक्षरश्रुतं // 173 // विशेषाव P'सव्वजीवाणपि य णं अक्खरस्स अर्णतमागो निच्चुग्घाडियओति, भावार्थ प्रकटयन्नाह, अतः-को सुयणाणे भावसुयलक्खणेर्थे वा कोट्याचार्य | विशेषो येनोच्यते-ण खरइ अणुवयोगेवि अक्खरं सो य चेयणाभावोति, गाथार्थः॥४५८|| उच्यते-'जती'त्यादि। यद्यप्यविशुद्धनवृत्ती है यमतेन सर्वमेव ज्ञानमक्षरमर्थश्व, तथापि रूदितः-एकद्रव्योपदेशिन्या संज्ञया वर्ण एवाक्षरं भण्यते, श्रुतरूपत्वात् , पङ्कजवत् , इतरथा त्वर्थमधिकृत्य सर्व स्वतत्त्वान धरतीत्यक्षरमिति किमनेनेति गाथार्थः॥४५९॥ अथास्य श्रुतरूपस्य वर्णस्य निर्भेदमाह-'वण्णी' त्यादि। // 173 // 8 'वण्यते' प्रकाश्यते 'येन' करणभूतेनार्थ:-अभिधेयः, केन किंवदित्याह-वर्णेनेव चित्रं-ऋषभस्वामिचरितादि राजपट्टकादिना स वर्णः 'अहवा' इत्यथवा 'द्रव्यं गोद्रव्यादि यथा शुक्लादिना गुणेन वर्ण्यते-दर्श्यते एवं येन गुणकल्पेन अर्थः गोद्रव्यादिकल्पो दृश्यते स वर्णः, अथवा दवं वणिज्जइ जेण तेण सो वन्नो भन्नइ, स चाक्षरमिति गाथार्थः // 460 // स चोक्तशब्दार्थो वर्णो द्वेधा-स्वरतो व्यञ्जनतश्चति, अतः स्वरतस्तावदाह-'अक्खरें त्यादि / इहाक्षरशब्देन व्यञ्जनान्याहुः, 'स्व शब्दोपतापयो' ततश्चाक्षरस्वरणात् स्वराः, व्यञ्जनसंशब्दनादित्यर्थः, एतदुक्तं भवति-व्यञ्जनमौखर्यप्रयोजककर्तत्वप्रतिपत्तवर्णः स्वरोऽभिधीयते, वक्ष्यति चानन्तरगाथया, तथा व्यनक्तीति व्यञ्जनं, तद् व्यञ्जनमप्यभिधीयते 'व्यञ्जनेन' प्रकटीकरणेन, कस्येत्याह-'अर्थस्य बाह्यस्य मोक्षादेः, एतदुक्तं भवति-अर्थव्यञ्जनाद्वर्णो व्यञ्जनमप्यभिधीयते, वक्ष्यते च द्वितीयगाथया / अथ सामान्याक्षरस्य निरुक्तमाह-अर्थान् क्षरत्यक्षरं स्वयं चन क्षरतीत्यक्षरं ओघ इति गाथार्थः॥४६१॥ 'सुद्धावी' त्यायुक्तसम्बन्धा, 'ज'मिति येन कारणेन 'स्वयं आत्मना साक्षा* त्कारेण शुद्धा अपि-केवला अव्यञ्जना अपीतियावत् , स्वरन्ति-शब्दयन्ति, बाह्यं वस्त्विति वाक्यशेषः, तद्यथा-'आई ऊ' इत्येवमादिक कि कु तथा येन च कारणेन व्यञ्जनानि स्वरन्ति सन्ति स्वरचं स्वरध्वमिति भाणयन्ति तेन स्वरा भवन्ति,तथा च न कदाच HERIONALISARKARk SAROKAR