SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भासदार // 174 // विशेषाव नापि तैविना व्यञ्जनं 'स्वरति' शब्दयति, निरर्थकत्वात् ,अथवा चैतन्याख्याक्षरस्वरणात् स्वराः, तथाहि-भणनादन्तर्विज्ञानाभिव्यक्ति- कोट्याचार्य * रिति गाथार्थः // 462 // 'वंजिज्जती'त्यादि, व्यज्यते येनार्थो मोक्षादिः प्रदीपेनेव घट इति तेन तद् व्यञ्जनमुच्यते, अपिच 'अर्थ विशिष्टं 'प्रायशो' बाहुल्यतः स्वराः केवला न व्यञ्जयन्ति येन, तथाहि-नापनीतव्यञ्जनमुपनीतस्वरं च वाक्यं विवक्षितार्थप्रत्यायना नयालं दृश्यते, तद्यथा-'सम्यग्दर्शनज्ञानचारित्राणी'ति अअअअअआअआइआइ, प्रायोग्रहणं स्वराणां केवलानां स्वात्ममात्राभिधा॥१७४॥ नानुमतिप्रदर्शनार्थ, ततश्चाक्षरं वर्णः स्वरो व्यञ्जनमिति पर्यायाः इति गाथार्थः॥४६३॥ साम्प्रतं मेदतो व्याख्यामाह तं सण्णावंजणलद्धिसण्णियं तिविहमक्खरं तत्थ / सुबहुलिविभेयनिययं सण्णऽक्खरमक्खरागारो॥४६४॥ वंजिजइ जेणत्यो घडोव्व दीवेण बंजणं तो तं / भण्णइ भासिज्जंतं सव्वमकाराइतक्कालं // 465 // जो अक्खरोवलंभो सा लद्धी तं च होइ विण्णाणं / इंदियमणोनिमित्तं जो यावरणक्खओवसमो // 466 // दव्वसुयं सण्णावंजणक्खरं भावसुत्तमियरं तु / मइसुयविसेसणम्मिवि मोतूणं दब्वसुत्तंति // 467 // दव्वसुयं सण्णक्खरमक्खरलंभोत्ति भावसुयमुत्तं / सोओवलद्धिवयणेण वंजणं भावसुत्तं च // 468 // 'तं सन्ने'त्यादि / तद्-अक्षरं त्रिविधं-संज्ञाव्यञ्जनलब्धिभेदात् , तत्र संज्ञाक्षरं सुबहुभेदलिपिनियतत्वाचित्रं, स चाक्षराकारो यथा अर्द्धचन्द्राकृतिष्ट(.)कार इत्येवमादीति गाथार्थः // 464 // दारं / व्यञ्जनाक्षरं त्वकारादि हकारान्तं भाष्यमाणं सदुच्यत इत्याह |'वजी त्यादि गतार्था // 465 // दारं // 'जों इत्यादि / योऽक्षरलाभस्तल्लब्ध्यक्षरं, तच्चेन्द्रियमनोनिमित्तं विज्ञानं श्रुतग्रन्थानुसारि प्रवृत्तिशील, उपयोग इत्यर्थः, तथा यश्च तदावरणक्षयोपमशमो, लन्धिरित्यर्थः, तल्लब्ध्यक्षरमेवमेतत्रितयमिति गाथार्थः // 466 // RSARREARRIORS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy