________________ विशेषाव कोट्याचार्य ग्रहणनिसगयोर्योगौ|निरन्तरता वृत्ती // 14 // // 14 // ROEACHEREGARCAN र्थः॥ 359 // प्रमाणयमाह-तणु'इस्यादि, पादत्रयं सुगम, व्यतिरेकेणाभावः / साम्प्रतमाचार्य एव परोत्प्रेक्षितां बाधामाह-'न चेति न चेत् कायव्यापाररूपत्वेऽपि तावसावित्यत आह-तओऽवि' असावपि प्राणापानो योगान्तरं चतुर्थ स्याद् भवतः, अतः किमुच्यते भवता उभयसन्ध्यं 'पडिकमामि तिहिं जोगेही त्येवमादीति गाथार्थः // 360 / / तदेवं सर्वेषामिति काययोगत्वे उक्ते पर आह-तुल्ल'इत्यादि, प्राणापानयोस्तुल्ये-समाने मनोवाग्योगाभ्यां तनुयोगत्वे किमिति चासौ प्राणापानुर्योगान्तरं चतुर्थ न कृतं ?, मणवइजोगा व कया जोगान्तरं, तुल्ले तणुजोगते उस्सासनिस्सासेण समं एको वा योगोऽस्तु चत्वारो वेत्यभिप्रायः, गुरुरुत्तरमाह'भन्नइ ववहारसिद्धत्थं एतावेवास्मात् पृथक् कृताविति गाथार्थः॥३६॥ तथाहि-'काये'त्यादि,कायक्रियायाः अतिरिक्त-अधिक कायक्रियातिरिक्तं, न प्राणापानोः फलं, दृश्यत इति सम्बन्धः, यथा कस्याः इत्यत आह-यथा वाचो-गिरः, तथाहि-वाचि परप्रत्यायनं फलमालोक्यते,नविदं प्राणापानावन्यत्र हृदयादिघट्टनात् , तथा मनसश्चस्फुटं कायक्रियातिरिक्तं फलं दृश्यते, यस्मादेवं तस्मात तनुयोगाभ्यन्तर एवासौ प्राणापानुः, तुल्ये तनुयोगत्वेऽपीति प्रक्रमाल्लभ्यत इति सुष्ठूच्यते-'पडिक्कमामि तिहिं योगेहिं ति गाथार्थः॥३६२॥ 'अहवे'त्यादि, अथवाऽयमेवार्थोऽन्यथा निर्दिश्यते-काययोगाहृतानि यानि वाग्द्रव्याणि तेषां यः समूहः तत्सा विद्याद्यो जीवव्यापारः परमत्यायनफलो ध्वनितया स वाग्योगो भण्यते, तेन किं क्रियते ? इत्याह-तेन वाग निसृज्यते परप्रत्यायनार्थमिति गाथार्थः॥३६३॥ 'तहे त्याधनया दिशा स्पष्टं // 364 // अथ पश्चार्द्धव्याचिख्यासयाऽऽह-'जहे'त्यादि, भावितवत् , तदेवं व्याख्यायमाने यदुक्तं सूत्रे 'अणुसमयमविरहितं निरन्तरं गेण्हई तदप्याराधितं स्यात्मसृणशब्दश्रवणं चेति गाथार्थः // 365 // अन्यथा तु विपर्यय इति, आह च-केयीत्यादि, केचन व्याख्यातारः. एगंतति यदुक्तं नियुक्तिकता तन्मन्यन्ते-व्याख्यानयन्ति, कथमित्यत आह–'एगं ACCOLCARALA