________________ 15 ग्रहणनिस चौ. विशेषाव पुरुषाद्वा पुरुषः पुरुषान्तरम् , अनन्तरोऽपि सन् , एवमेकैकस्मात्समयादेकैक एवैकान्तरः अनन्तरसमयो निर्दिष्टः, स्थापना, इति गायाकोट्याचार्य है समुदायार्थः // 355 // अत्र पूर्वार्द्धमधिकृत्य चोदक आह–'गिण्ही त्यादि, इह भाषा-भाषाद्रव्याणि गृहीयात् कामं कायिकेन गयोर्योगौ Pायोगेन, करणरूपेण, तस्यात्मव्यापारत्वात् , किन्तु न काममित्यत आह-कथं निसृजति ?, वाचिकेन योगेन निसृजतीत्युक्तं किं| निरन्तरता // 14 // वा !, नैवेत्यभिप्रायः, तस्य निसृज्यमानत्वेन कर्मत्वात् किं वाऽनेन ऋजुनोक्तेन ? अन्यत्पृच्छामः-को वाऽयं वाग्योगो नाम येन निसृजतीत्युक्तम् , 'किं वागति किं वागेव निसर्गव्यापारापना सती वाग्योगः उत कायसंरम्भस्तन्निसर्गहेतुर्वाग्योग इति द्वयी गतिः, किश्चातः-यद्यायः पक्षा,तन,तस्या योगत्वानुपपत्तेः // 356 // आह च-'वाया इत्यादि, इह वाक्केवला अच्छिन्ना न जीवव्यापारः,हेतु // 14 // दृष्टान्तौ सुगमौ, व्यतिरेकेण जीवत्कायव्यापारः, अपि च-'न य ताएति न च तया वाचा निसृज्यते, काययोगेनैव, किं कारणं ?, तस्या एव निसृज्यमानत्वात् , नहि कमैव करणं स्यादित्यभिप्राय इति गाथार्थः // 357 // द्वितीयं विकल्पमधिकृत्य तत आह-'अ हे'त्यादि, अथासौ वाग्योगस्तनुसमारम्भ:-कायव्यापारः, ततः कायिकेनैव निसृजतीत्येवं वक्तव्यं भद्रबाहुस्वामिना, भाष्यकृदुत्तरSI माह-सर्वमेतदसाधु अभिप्रायापरिज्ञानात् , तथाहि-'ननु योगविशेषावेव' तनुयोगापान्तरालभेदावेव मनोवाग्योगाविति सिद्धान्तः, हा 'यत्' यस्मात् एवमतोऽयमदोषः, इति गाथार्थः // 358 // यद्येवमुच्छिन्ना तर्हि 'मणेणं वायाए कारणं'ति करणत्रयचारणेत्यत | आह-'किं पुणे त्यादि, 'किं पुण'ति, ततश्चेत्यर्थः, ततश्चात्मनः शरीरव्यापारे सति येन रूपेण वाग्द्रव्याणामुपादानं करोति स. कायिकः, अत उक्तं 'गेण्डइ य काइयेणं'ति / तथा 'तणु'इत्यादि द्वितीयः, अत उक्तं-'निसिरइ तह वाइएण जोएणं ति, तथा 'मप्णइ य वणुसरंमेण जेण स उ माणसिओ भन्नई' अतस्तनुयोग एव सामान्यः सन् 'विभक्तो विभाजितनेघा उपाधिमेदादिति गाथा SMSSC