SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ दादीनि वृत्ती // 157 // विशेषाव व्यवहारस्य प्रतिपद्यमानकोऽन्तर्मुहर्च, इतरस्य त्वेकं समयं, शेषसमयेषु पूर्वपतिपन्न एवेति, 'इंदिए यति इन्द्रियाण्यधिकृत्येदं मृकोट्याचार्य ग्यते, तान्येकादीनि पश्चान्तानि, तत्रास्य पञ्चेन्द्रिया नियमतः पूर्वप्रतिपन्नाः सन्त्येव, इतरे तु माज्या नारका इवेति भावना, चतुनि- हीन्द्रियास्तु पूर्वपतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यमानाः, श्रवणामावात् , एकेन्द्रियास्तूमयप्रतिषिद्धाः, एतेषां गत्यन्तमविपि मे॥१५७॥ देनोपन्यासः इन्द्रियविशेषोपाधिमेदाद, एवं सर्वत्र भावनीयं / 'काय' इति पृथिवीकायो यावत् वसकायः,सकाये पश्चेन्द्रियेष्विव, शेषकायेवेकेन्द्रियेष्विवेति / योगा-मनोवाक्कायलक्षणाः, तत्र समुदितेषु पश्चेन्द्रियेष्विव, केवलकाययोगे त्वेकेन्द्रिय इव अन्यत्र कार्मणात् / वेदाः-श्रीनपुंसकाख्याः, समुदितेषु पञ्चेन्द्रिया इव / कषायाः क्रोधादयः, पुनरेकैकश्चतुर्षा-अनन्तानुबन्ध्यप्रत्याख्याननामधेयप्रत्या ख्यानावरणसज्वलनमेदाद , आयेष्वेकेन्द्रिया इव, संक्लिष्टपरिणामत्वात्, द्वादशसु पश्चेन्द्रिया इव / 'लेस्सा यति षद् लेश्याः कप्णाद्याः, तत्रोपरितनीषु पश्चेन्द्रिया इव,आद्यासु विकलेन्द्रिया इव / 'सम्मत्त'चि सम्यग्दृष्टिः, किं पूर्व प्रतिपन्नः प्रतिपद्यमानको वेति, अत्र व्यवहारनिश्चयौ, तत्र व्यवहारस्य सम्यग्दृष्टिः पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, सम्यक्त्वमतिश्रुतानां युगपल्लाभभावात् आमिनिबोधिकमतिपत्त्यनवस्थानाच, इतरस्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च सम्यग्दृष्टिः, आमिनिबोधिकलाभस्य सम्यग्दर्शनसहचरितत्वात | सम्यक्त्वप्रतिपत्तिसमये च सम्यक्झत्तिपत्तेः, क्रियाकालनिष्ठाकालयोरमेदाद, मेदे च क्रियाभावाविशेषाद पूर्ववद्वस्तुतोऽनुत्पत्तिप्रसङ्गात् , न चेत्थं प्रतिपत्त्यनवस्थेत्यनन्तरं पूर्वप्रतिपन्नकत्वसद्भावात् / 'नाणेति नाणं पंचविहं मतिश्रुतावधिमनःपर्यायकेवलमेदात, अत्राप्याह व्यवहारः-मतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, मत्यादिलाभस्य सम्यग्दर्शनसहायत्वात, केवली | तूमयप्रतिषिद्धस्तस्य धायोपश्चमिकमावानाधारत्वात् , मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु विवक्षितकाले प्रतिपद्यमानका भवन्ति, त %AAORAKHANACACHER
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy