________________ एवमणुसुत्तमत्थं, सव्वनयमयावयारपरिसुद्धं / भासेज निरवसेसं, पुरिसंव पडुच्च जं जोग्गं // 1.13 // विशेषावट सूत्रव्या-- होइ कयत्थो वोत्तुं, सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावगनासो, नामाइन्नासविणिओगं // 1014 // लख्यालक्षणं कोट्याचार्य सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई। पायं सोच्चिय नेगमनयाइमयगोयरो होइ॥१०१५।। पायं पयविच्छेओऽवि सुत्तफासोवसंहिओ जेण / कत्था तयस्थकारगकालाइगई तओ चेव // 1016 / / // 313 // / 313 // अणुओगहाराणं परूवणं तप्पओयणं जं च / इय चेव परिसमाणियमब्वामोहत्थमत्थाणे // 1017 // दाइयदारविभागो, संखेवेणेह वित्थरेणावि / दाराणं विणिओग, नाहिइ काउं जहाजोगं // 1018 // संपयमत्थाणुगमे, सत्थोवग्यायवित्थरं वोच्छं / कयमंगलोवयारो, सोतिमहत्थोत्तिकाऊणं // 1.19 // 'सुत्ते' इत्यादि, तदेवं सूत्रानुगमतः सूत्रे अनुगते उच्चरिते सति यथा 'करेमि भंते ! सामाइयमित्येवमादि, तथा 'शुद्ध इति' | एवं विनिश्चिते, तथा सूत्रानुगमादेव पदच्छेदे कृते, यथा करोमि भदन्त ! इत्येवमादि, तथा सूत्रालापकनिक्षेपात् सूत्रालापकन्यासे है। च निक्षिप्त नामकरणमित्यादिना संभवतः, ततः किमित्यत आह-सुत्तफासो' ति ततः पुनः सूत्रस्पर्शो व्यापार्यत इति // 1005 // ततश्च-'एव' मित्यादि / एवं 'सूत्रानुगमः' अनुगमद्वितीयभेदः, तथा सूत्रालापककृतश्च निक्षेपः' निक्षेपतृतीयभेदः, तथा 'सूत्रस्पर्शनियुक्तिः नियुक्त्यनुगमतृतीयमेदः 'नयाश्च मूलद्वारविहिता 'व्रजन्ति' गच्छन्ति 'समक' युगपत् , प्रतिसूत्रमित्यध्याहारः // 1006 // एते चैवं व्याख्यायमाने सति गच्छन्तीत्यतो व्याख्यालक्षणमाह-'सुत्त'मित्यादि / सूत्रमिति प्रथममुक्तलक्षणं सूत्रं पठनीयं, पुनः पदच्छेद इत्यादि द्वारगाथासूत्रं कण्ठयं, नवरमेवं ज्ञेयमनुसूत्रं व्याख्यानं, नयमवादिति / पदमधिकृत्याह-'पदमि CATEG ORY