________________ TOBER व्यञ्जनावग्रहः तस्य ज्ञानत्वं विशेषाव अविच्चुति वासणा सुती चेव'त्ति प्राप्तेः, पविधेत्यर्थः,सरिराह-मण्यते न मम जातिभेदो-व्यक्तिमेद इष्टो विवक्षितः, अवग्गहो ईहा कोव्याचार्य|8|| अवायोऽवधारणा एव होति पत्चारी'त्याद्यम्युपगमात् , 'जहा तुझं ति यथा तव जातिभेद इष्टोऽपायस्स द्वैविध्यकल्पनात् ॥१९१॥तथाहिवृत्तौ | 'सा' इत्यादि, 'सा' धृतिभिनलक्षणाऽपि सती त्रैविध्येन धृतिसामान्याव्यतिरेकादेकैवेत्यनेनैव प्रकारेण चतुर्दा मतिरिति, तत्रैत स्यात्-स्मृतिरूपत्वे सति धारणायाः स्मृतेरतीतविषयत्वाद्वा मतेः साम्प्रतकालविषयता विरुध्यत इति, तन्न, तावन्मात्रपरिच्छेदितया // 81 // वर्तमानवदधिकृत्य प्रवृत्तेः,निर्विषयत्वे चाननुभूतविषयान्तरवदनुत्पत्तिरेवास्याः स्यादिति,अत्राह-किं भिन्नलक्षणमपि सामान्याङ्गीकरणत एकमभिहित किश्चिद, उच्यते-अभिहित, 'जहे'त्यादि, पश्चादर्घ स्पष्टमिति गाथार्थः॥ 192 // एतदेव व्याचिख्यासुराह तत्थोग्गहो दुरूवो गहणं जं होइ वंजणत्थाणं / वंजणओ य जमत्थो तेणाईए तयं वोच्छं // 193 / / वंजिजइ जेणत्यो घडोव्व दीवेण वंजणं तं च / उवगरणिदियसदाइपरिणयदव्वसंबंधो॥१९४॥ अण्णाणं सो बहिराइणं व तक्कालमणुवलंभाओ। न तदंते तत्तो चिय उवलंभाओ तओ नाणं // 195 // तक्कालम्मिवि नाणं तत्थथि तणुंति तो तमव्वत्तं / बहिराईणं पुण सो अन्नाणं तदुभयाभावा // 19 // कहमव्वत्तं नाणं च ? सुत्तमत्ताइसुहमबोहोब्व / सुत्तादओ सयं चिय विन्नाणं नावबुझंति॥१९७॥ लक्खिजइ तं सिमिणायमाणवयणदाणाइचिट्ठाहिं। जं नामइपुवाओ विजंते वयणचिट्ठाओ॥१९८॥ जग्गन्तोऽवि न जाणइ छउमत्यो हिययगोयरं सव्वं / जंतऽझवसाणाई जमसंखेज्जाई दिवसेणं // 199 // जड वण्णाणमसंखेजसमयसहाइदव्वसम्भावे / किह चरमसमयसदाइदम्वविण्णाणसामत्थं॥२०॥ ASIOEMESSACCASES