SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्तौ // 82 // HESARCHSRKARI जं सव्वहान वीसुं सव्वेसुवितं न रेणुतेल्लंव। पत्तयमणिच्छतो कहमिच्छसि समुदए नाणं // 201 // व्यञ्जनावसमुदाए जइ णाणं देसूणे समुदए कह नत्थि ? / समुदाए वाऽभूयं कह देसे होज तं सयलं // 202 // * ग्रहः तस्य तन्तू पडोवगारी न समत्तपडो य समुदिया ते उ / सव्वे समत्तपडओ तह नाणं सव्वसमएसु // 20 // ज्ञानत्वं 'तत्थे त्यादि, तत्रेत्युपन्यासार्थः, अवग्रहो द्विधैव, अन्यस्य ग्राह्यस्याभावात् ,कथमित्यत आह-ग्रहणं यद् भवेद् व्यञ्जनानामर्थानां चेति, षष्ठी पृथक् पृथगभिसम्बध्यते, यतश्च प्राप्यकारिष्विन्द्रियेषु व्यजनतो-व्यञ्जनावग्रहाद् अर्थ इत्यर्थावग्रहो भवति तेनादौ 'त' 82 // | व्यञ्जनावग्रहं वक्ष्ये, इति गाथार्थः // 193 // अथ व्यञ्जनावग्रहनिरुक्तमाह-वंजिज्बईत्यादि, व्यज्यतेऽनेनार्थः शब्दलक्षण इति व्यञ्जनम् , क इव केनेत्याह-'घडोव्व दीवेण', 'तं च'त्ति तच्च व्यञ्जनं किमुच्यते ? इत्याह-उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः शब्दादिपरिणतद्रव्याणां च यः सम्बन्धो-यः अङ्गाङ्गीभावः तयोरुपश्लेष इति भावना, अथवा व्यञ्जनेन-श्रोत्रेन्द्रियेण व्यञ्जनानां-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रह इति गाथार्थः॥ 194 // तत्रैतत् स्यात्-निर्मूलत एवेदं त्रटथति, किमस्य शब्दार्थनिरूपणया ? इति, आह च-'अन्नाण' मित्यादि, अज्ञानमसौ-व्यञ्जनावग्रहः, तत्कालानुपलम्भात् व्यञ्जनसम्बन्धकाले-8 संवेद्यमानत्वाद् बधिरादीनामिव,उच्यते,न-नैतदेवं,यतः-'तओनाण'ति असौ ज्ञानं व्यञ्जनावग्रहः,तदन्ते तज्ज्ञेयवस्तूपादानादेवोपलम्भात् , इह यस्य ज्ञेयवस्तूपादानाद् विज्ञानस्यान्ते तत एवोपलम्भो भवति तद् ज्ञानं दृष्टं, यथार्थावग्रहपर्यन्ते तत एवेहासद्भावादविग्रहो ज्ञानमिति गाथार्थः॥ 195 // न च सिद्धो हेतुर्यतः-'तक्कालंमिवि नाण'मित्यादि, 'तत्कालेऽपि व्यञ्जनसम्बन्धकालेऽपि 'ज्ञान' अवबोधनं 'तत्र' तस्मिन्ननुपहतेन्द्रिये 'अस्ति' विद्यते, अव्यक्तमिति वाक्यशेषः, अय कस्मादव्यक्तं ? इत्यत
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy