________________ वृत्ती विशेषाव आह-तणु'त्ति तनीय इतिकृत्वाऽव्यक्तं-एकतेजोऽवयवप्रकाशवत् , 'तोत्ति तस्मादसिद्धो हेतुः, दृष्टान्तविपतिपत्तिमाह-अत्यन्त व्यञ्जनावकोव्याचार्य बधिरोपहतघ्राणादीनां त्वसौ व्यञ्जनोपादानकालः अज्ञानमेवेति, सत्यं, किं कारणमित्याह-तदुभयाभावाद्-अल्पीयस्या अपि विज्ञान ग्रहः तस्य शक्तेरभावात् , कारणत्वाभावाच्च, काक्वा वा, तत्रैतत्स्यात् ज्ञानमव्यक्तं चेत्ययुक्तं विरुद्धत्वात् प्रकाशतमोऽभिधानवत् // 196 // ज्ञानत्वं तथा चाह-'कथमित्यादि, कथं ज्ञानमव्यक्तं च ?, उच्यते, अनन्तरमेव सहेतुदृष्टान्तस्योक्तत्वात् , अथवा सुप्तमत्तादेः सूक्ष्म॥८३॥ बोधवत् , तथाहि सुप्तमत्तमूच्छितादयः 'सयं चिय'त्ति आत्मनीनमपि विज्ञानं नावबुध्यन्ते-न संविदन्त इति गाथार्थः // 197 // आह-13 ID // 83 // द एवं तत्तेषां नास्तीति, तन्न, यतः-लक्खी 'त्यादि, लक्ष्यते-अनुमीयते तत्, स्वप्नायमानभाषणात्, तथा आह(हू तवचनचेष्टाभ्यः, आदिशब्दाज्जङ्घाकण्डूयनादिचेष्टाभ्यः,समस्तपदं चैतत् , कस्मादित्याह-यस्मात् नामतिपूर्वा वाड्दानादिचेष्टाः प्रवर्तन्ते, कार्यत्वादग्न्यपूर्वकधूमवद्, न च ताः सुप्तो बुद्धो वोपलभत इति गाथार्थः // 198 // 'जग्गंतोवी त्यादि, अपिच-जाग्रदपि, आस्तां केवलः सुप्तः, न जानीते छगस्थः 'सर्वम्' अपरिशेषं 'हृदयगोचरं' मनआलम्बनं, छद्मस्थत्वादेव, कस्मादित्याह-यान्यध्यवसानानि-चित्तविशेषलक्षणानि केवलिगम्यानि यद्-यस्मादसंख्येयानि-सङ्गख्यातीतानि दिवसेन-एकेनाहा,न च तानि न सन्ति,केवलिगम्यत्वादिति, एवं 3 यदेवमस्तीति गम्यते, कायादिव्यापारतो गम्यमानत्वाद् , इतो व्यञ्जनावग्रहज्ञानमपीति प्रकृतमिति गाथार्थः // 199 // तदयमत्र | भावनार्थः-प्रथमशब्दपुद्गलप्रवेशसमयादारभ्य विज्ञानशक्तिराविर्भवन्त्यर्थावग्रहज्ञानतामापुष्णाति, अन्यथा तदनुन्मङ्क्तिरेव स्यात् , तथाहि-'यदि वेत्यादि, यदि च भवतो व्यञ्जनावग्रहाज्ञानवादिनः असंख्येयसमयप्रविष्टशब्दादिद्रव्यसद्भावे 'अन्नाण'न्ति असौ अज्ञानं ततः पारिशेप्याचरमसमये ज्ञानं, तमनु किह चरिमसमयपविट्ठसद्दादिदम्वेसु विनाणसामत्थमत्यावग्गहसनियं श्रोतुः CACRORECAAAAX