________________ - विशेषाव: कोट्याचार्य वृत्तौ / // 84 // In84 // स्यात् ,न कथचिदित्यर्थः,एतदुक्तं भवति-अर्थाकाहज्ञानं हि प्रतिसमयासंख्येयसमयप्रविष्टशन्दादिद्रव्यसमूहे वाङ्गीक्रियेत चरमस-द व्यञ्जनावमयमात्रप्रविष्टशब्दादिद्रव्येषु वा 1, किश्चातः 1 // 20 // तत्र परमतमास्थायाऽऽद्यविजिघटयिषयेदं प्राह-'ज'मित्यादि, ग्रहः तस्य यत्-वस्तु 'सर्वथा' सर्वप्रकारैः 'ण वीसुति न पृथक् पृथगिति, सर्वेष्वपि समुदितेषु तन्नास्ति, रेणुतैलवत् , एवं चेदतः प्रत्येकं ज्ञानत्वं प्रतिसमयमनिच्छन् ज्ञानं कथमिच्छसि समुदाये-असंख्येयसमयमीलने ?, तस्मात् तत्प्रत्येकमप्यस्ति तिलतैलवदिति गाथार्थः | // 201 // अपिच समुदायज्ञानवादिन् ! –'समुइत्यादि, यदि प्रत्येकं अभवत् समुदाये ज्ञानमभ्युपेयते ततस्तद्देशोने समुदाये | कथं नास्ति', अस्त्येवेत्यभिप्रायः, प्रमाणोपपन्नत्वात् , तथा व्यञ्जनादानसमयेष्वपि ज्ञानमस्ति, ज्ञानोपकारिद्रव्योपादानसमयसमुदा| यैकदेशत्वादर्थावग्रहज्ञानसमय इवेति, चरमं विकल्पमधिकृत्याह-समुदाये चाभवद्विवक्षितं वस्तु कथं 'देशे' चरमसमयलक्षणे 'भवेत्' स्यात् 'सकलम् अखण्डम् 1, नोकदैवाकाशानिपतति, अंशसमूहत्वात्सकलस्य, नैवेत्यर्थः, कुतः ? प्रमाणोपपत्तिविरोधात्, | तथाहि-न चरमसमयोपाचद्रव्येषु ज्ञानमस्ति, समयमात्रोपाचत्वात् , भवति च विशेषे पक्षीकृते सामान्यं हेतुरिति न्यायः, व्यञ्जनावग्रहाद्यसमय इवेत्युपलक्षणं, स्यादेतत्-प्रत्यक्षविरोधिनी प्रतिज्ञेति, चरमसमय एव ज्ञानोत्पत्त्यनुभवात् , तन्न, चरमसमय एव समयसमयविज्ञानोत्पत्तिप्रतिपत्तिविरोधात् , चरमतन्तौ समस्तवन्तुपटप्रतिपत्तिवत् , अनुमानविरोधश्च व्यञ्जनादानसमयेष्वपि ज्ञानमस्तीति प्रमाणीकृतत्वात् // 202 // तस्मात्-तंतू इत्यादि, तन्तुरेकः पटोपकारी, तमन्तरेण तस्यायोगात् , न समस्तपटः स| तन्तुस्तदेकदेशत्वात् , चशब्दानाप्यपटः सः, किं तर्हि ', पटोऽप्यवयवे समुदायोपचारात्, किन्तु समुदितास्ते तन्तवः समस्तपटोsभिधीयते, मुख्यदार्टान्तिकोपसंहारमाह-तथा ज्ञानं सर्वसमयेषु भावनीयमिति गाथार्थः // 203 // तदेवं तच्चमुक्तमय पर्यायः, तत्र SAMA