________________ विशेषाव० कोव्याचार्य वृत्ती // 8 // GAISAISIAISASHA HISIASA वति तदा 'काऽणुवयोगमि धिती' धारणा नाम?,नैव काचिदित्यर्थः, अन्वयमुखोपजायमानप्रत्ययस्य त्वपायत्वेनैवेष्टत्वादतनिधेति मन्यते, पुनरुपयोगे भविष्यतीत्येतदपि न,कुतः? इत्याह-पुनरुपयोगे च सामतिः यतोऽपाय एव मण्यते 'तो' ततस्तस्मात् कारणानास्ति-न विद्यते धृतिः-धारणा,मत्पक्षस्यानभ्युपगम्यमानत्वादन्वयमुखेनोपजायमानायाः खल्वनिष्यमाणत्वादिति पूर्वपक्षः,अत्र 'भण्यते' इति भण्यते उत्तरं 'भेदे वा होति पञ्च वत्थूणि'त्ति व्यवस्थिते इति वाक्यशेषः, किं भण्यते ? इत्याह-'इदं तदेवेति जा बुद्धि'त्ति पूर्वोपलब्धं स्थाण्यादिवस्तु विस्मृतं सत्पुनरध्यवस्यत इदं तदेव प्रारदृष्टमिति या बुद्धिः॥१८८॥ 'नणु'इत्यादि, ननु सा बुद्धिरेवंभूता अपायादभ्यधिका वर्त्तते, वृत्त| त्वात् तस्य, ततः किमित्यत आह–'साधिई नाम'त्ति सा चस्मृत्याख्या धारणा भण्यते, तथा यतश्चासौ स्मृत्याख्या धारणा 'वासनाविशे६ पात्' प्रत्यक्षीकृतवस्त्वाहितसंस्कारलक्षणादाविर्भवति 'सा घिई नाम'त्ति सा च धारणा भण्यते, वासनारूपेति भावना, तथा या चापायानन्तर|र्भाव्यविध्युतिरन्तर्मुहर्तकालीया 'साधितीनामे तिसाच धारणोच्यते, अविच्युतिरूपति भावनेति गाथार्थः॥१८९॥ एवं चेदतः किम् / / 'त'मित्यादि, तामपायाभ्यधिकामिच्छतस्तव उक्तेन प्रकारेण पञ्च वस्तूनि-भेदाः मतिज्ञानस्येति गम्यं भवन्ति,वासनाया आधिक्यात्, | न च तान्युक्तानीति, अथ ता नेच्छसि, स्वपक्षस्यैवाभ्युपगम्यमानत्वादिति, अतस्तां नेच्छमाणस्स-अप्पडिबजमाणस्स किं होउ सा धारणा अभावो, आहोस्विद् भावः किं चातः, न तावदभावो अननुभवप्रसङ्गात् घटादेरप्यभावप्रसङ्गाद् अनुभूयमानत्वात् ,भावश्चेत् ज्ञानमज्ञानं वा ? नाज्ञानं बोधात्मकत्वात् , ज्ञानं चेत्पश्चानां सा कतमदिति वाच्यं ,न तावदवग्रहादित्रयं साऽनभ्युपगमात् , नापि श्रुतादिचतु-12 ष्टयमनभ्युपगमादेव, नापि ज्ञानान्तरमनभ्युपगमादेव, पारिशेष्याद्धारणा सेति गाथार्थः॥१९०॥ तदेवं निरुत्तरीकृतोऽप्यन्येन कारणेन प्राह-'तुम'मित्यादि, चोदओ भणइ-तुझं बहुतरमेदा मती होइ, किं कारणमित्याह-घिदबहुचाओ, अवग्गहो ईहा अवायो SARASHTRA