SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अवग्रहादि CCUSSIOSAS विशेषाव० P मेतावत्कलमेव ?, नेत्याह -अमोहं' अवन्ध्यं भाव्यपायज्ञानत्वात् प्रायोऽन्वयधर्मघटनाभिमुखत्वादिति पूर्वार्द्धाथः / अथवा किमुक्त 6 कोव्याचार्य भवति 'तं चिय सदस्थहेतूपपत्तिवावारतप्पर' मिति , अत आह-'भृताभूतविसेसादाणच्चायाभिमुहं यथासंख्य, यत एवमतः 'अमोह'ति प्राग्वदिति गाथार्थः // 184 // अथ केचन ईहोत्तरकालं स्थाणौ व्यतिरेकान्वयाभ्यां निर्णये जायमानेऽपायधारणे व्याचक्षत इत्यतः पूर्वपक्षीकुर्वनाह-कई'त्यादि, कई अवायमिच्छति'त्ति सम्बन्धः, कतममि(दि)त्याह-तस्य-स्थाणोर्योऽन्यो विशेषः-शिरःकण्डूयनादिः // 79 // तदपनयनमात्र, तददर्शनमात्रविज्ञानमित्यर्थः, तथा सद्भुतो योऽर्थः विशेषः तत्र वल्ल्युत्सर्पणादिस्तदवधारणं तु धारणां 'बते' वदन्ति, केचन इति वर्तते, ततश्चावग्रहेहापायावधारणान्येव श्रुतिनिश्रितमतो मतिचातुर्विध्यपूरणेऽन्यःप्रकारो दोष इति गाथार्थः॥१८५॥ आचार्य आह-'कस्स' इत्यादि गाथा सपादा, तत्र 'न दोसो'त्ति नास्माकं मतिचातुर्विध्यपूरणेऽन्यः प्रकारो दोषः, अपि तु तवैवाकाय. यतः 'सम्वोच्चिय सोऽवाउ'त्ति सर्व एवासौ-अन्वयव्यतिरेकाभ्यां जायमानो निश्चयः अपाय:-चतुर्थो मत्यशो भवति, न पुनस्तत्र || धारणाऽपि, यदि नाम 'कत्सइ तदन्नवइरेगमत्तओऽवगमणं भवे भूते' तथा 'सब्भूतसमन्नयतो कस्सई तथा कस्यचित्तदुभयत इति | सपादगाथार्थः // 186 // इत्थं चैतदङ्गीकर्त्तव्यमन्यथा 'भेदे वे'त्यादि, भेदे वाऽवायस्येष्यमाणे 'भवन्ति' संपद्यन्ते पञ्च वस्तनि. आमिनिबोधिकज्ञानस्येति गम्यते, तद्यथा-'उग्गहो ईहा अवायावधारणासतीणि' स्मृतेरप्येतद्गतिकत्वेनापरित्याज्यत्वात , अविच्युतिस्त समानकालापाये त्वया प्रक्षिप्तेति भावः, तदेवं बोधितोऽपि मूर्खतया स्वमतमेवास्थाय चोदक आह-एवं चिय चउहा मतीभवति यदीयन त्यज्यते, अत्यक्तव्याचेयं भवत यतस्त्रिघाऽन्यथा भवति, मतिः, किं कारणं?-अवग्रहहापायमात्रत्वादेतन्मात्रं त्ववधृतेरयोगात् , इति गाथाथः॥१८७॥ तथा-कोऽणु' इत्यादि,इह स्थाणौस्थाणुतयाऽवगृहीते सत्यन्तर्मुहूर्ताच्चोपयोगात् परिभ्रष्टे सति यदाज्नुपयोगः-अस्मरणं भ TE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy