SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विशेषाव पशृङ्गोद्भव इतीहा, महिषीशृङ्गोद्भवश्चेत् किं प्रसूतमहिषीशृङ्गोद्भवः 1 इत्येवमादि, यत ईहा न प्रवर्तिष्यते, अन्तगमनात् क्षयोपश 18 अवग्रहादिकोट्याचार्य माभावतो वा स त्वपाय इति पूर्वपक्षः, सम्भाव्यत एवास्येत्थमवग्रहत्वमित्यत आह-तन्न, कुतः इत्याह-बहुदोषभावात् (तांश्च दोषान्) भेदनिवृत्ती वक्ष्याम इति गाथार्थः॥ 181 ॥'ईहे'त्यादि / केचनाभिदधति-ईहा संशयमात्रं, इतश्चेतश्च डोलायमानप्रत्ययरूपत्वात्, मूरिराह 'न तयंति न तद् घटा पाश्चति, कुतः 1 इत्याह-तओति असौ-संशयः यद्-यस्मात् अज्ञान-अनवबोधोऽप्रतिपत्तिमात्रं प्रव॥ 78 // ते, ततः किमत आह-मतिज्ञानांशश्च, ईहा वर्त्तते 'उग्गहो ईह अवाअ धारणे' त्येवमादिवचनात् , एवंचेदतः 'कथं' केन प्रकारे|णाऽज्ञान-अनवबोधनं 'तई असावीहा युक्तं च-घटते, इतश्चेतश्च डोलायमानप्रत्ययरूपत्वादितिचेत्तन्न, ईहाया डोलायमानप्रत्ययरू| पत्वाघटनादिति गाथार्थः // 182 // तथा चेहासंशययोर्लक्षणमाह-'जमि'त्यादि / 'तंचियेत्यादि यच्चित्तं यन्मनः अनेकार्थालम्बन-अनेकार्थप्रतिभासान्दोलितं न किंचिदध्यबस्यति, अत एवाह-'अपज्जुदासपरिकुंठितंति अपर्युदासेन-अप्रतिषेधेन अविधि नाचेति सामर्थ्यात् गम्यते, परिकुण्ठियं-अपटूकृतं, किम्बहुना ?, शेत इव सर्वात्मना-स्वपितीव सर्वप्रकारैः, स्थाणुः स्यात् पुरुषो वेत्ये६ तावन्माननियतत्वेन डोलायमानरूपत्वात्, तत्किमित्यत आह-तमन्नाणं'ति तच्चेतः अज्ञानं, कुत इत्याह-संसयरूवं'ति संसयरूप त्वाद, ज्ञानस्य च निश्चयात्मकत्वादिति गाथार्थः // 183 // तं चिय ईहे ति तदेव चित्तं ईहोच्यते, किंविशिष्टं सदित्याह-संश्चा सावर्थश्च सदर्थः विवक्षया वल्ल्युत्सर्पणात् तथा हेतु:-अन्वयव्यतिरेकधर्मघटनालोचनलक्षणः उपपत्तिः सम्भवालोचनं, यथा-"अरण्यसमेत सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः / प्रायस्तदेतेन खगादिभाजा, भाव्यं रतिप्रियतमारिनाम्ना // 1 // " हेतुश्चो पपत्तिश्च हेतूपपत्ती सदर्थस्य हेतूपपत्ती सदर्थहेतूपपत्ती ताभ्यां व्यापारः स तथोच्यते तस्मिंस्तत्परं-तदेकान्तनिष्ठमिति समासः, कि XTROGLOSSUSANAX BREARROR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy