SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भेदनि विशेषाव स्थावग्रहणं सामान्यार्थावग्रहणम्, अनिर्देश्यार्थावग्रहणमिति मावना, तत्किमत आह-'अवग्गहोति तदवग्रहः प्रथमः श्रुतनिश्रित-15 अवग्रहादिकोट्याचार्य मतिजानभेद उच्यते, ईहां व्याचिख्यासुराह-'भेदमग्गणमहेह'त्ति, 'अथे'त्यनन्तरं तस्यैवावगृहीतस्यार्थस्य ईषदन्यतरक्षयोपवृत्ती शमसमुत्थानवलेन मेदमार्गणं, किमत्र स्थाणुधर्मा वल्ल्युत्सर्पणादयो घटन्ते आहोस्वित् शिरःकण्डूयनादयः पुरुषधर्माः इति विशेष विमर्षण ईहा भण्यते, तदस्मादथशब्दोपादानात् क्रमाभिधानप्रयोजनमपि ख्यापितं भवति, अनवगृहीतस्यालोचनाऽयोगाद, अत // 77 // एवाह-'तस्सावगमोऽवायोति, तस्य-अवग्रहादनन्तरमीहितस्वार्थस्य अवगमः-परिच्छेदः एकपक्षनिक्षेपलक्षणः अवायो भण्यते // 77 // | अपायो वा, आलोचनानन्तरं निर्णयज्ञानोत्पत्यनुभूते, 'अविच्चुती धारणा तस्सति तस्य एवमवग्रहादिक्रमेणेकपक्षनिलोंचितस्या. र्थस्य या अविच्युतिः-अभ्रंशः पुरुषः 2 पुरुष एवायमिति येयं प्रतिकृतिः सा धारणोच्यते चतुर्थो भेदो, निर्णयोत्तरकालभावित्वाद. | इदं तावत् स्वरूपमात्रं, न चामीषामेकाधिकरणत्वं येनोच्येत 'निष्पादितक्रिये कर्मण्यविशेषाधायि साधन'मित्यपि साधनन्यायमतिपततीदिति. अनन्तधर्मात्मके वस्तुनि तत्सहकारिकारणसन्निधानतस्तत्तद्धर्मान्तरग्रहणाभ्युपगमादिति गाथार्थः // 180 // अत्र चावग्रहादारभ्य विप्रतिपत्तयः सन्तीति ता निराचिकीर्षुराह-'सामण्णे त्यादि। सामान्यं चासौ विशेषश्च 2 तस्यापि, न केवलं सामान्यार्थस्येत्यपि|शब्दः, अवग्रहण-अवच्छेदन केचन व्याख्यातारः, किमत आह-'अवग्गहणं'ति अवग्रहत्वमभिदधत्यतिलब्धप्रसरत्वात.: किं कारणमित्याह- मतिरिदं तदंति च'त्ति यस्मादमुतोऽनन्तरमिदं तदिति वेति विमर्षलक्षणा मतिरनुधावतीति, एतदुक्तं भवति-यदनन्तरमीडादिप्रवृत्तिः सोऽवग्रहः, तद्यथा-व्यअनावग्रहचरमसमयभाव्येकसामयिकमर्थग्रहणं, तथा च शब्दोऽयमित्यस्मात् अनन्तरमीहादि | प्रवर्तते किमयं रूपादिविच्छिन्नः शब्दः शाङ्क: आहोश्चित् शाहू इति, तस्मादवग्रह एष इति, शाश्वेत किं महिषीशृङ्गोभवो महि ROMANORTHERNAGAR RECOROSCALAMICIAS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy