________________ विशेषाव दिकल्पनारहितं तत्र स्वरूपकल्पना शब्द इति नामजातिगुणक्रियाकल्पनास्तु प्रसिद्धा एव,मेदाभिधानं च स्वरूपकल्पनाया अन्तस्तव व्यञ्जनापूरकोट्याचार्य ज्ञापनार्थ, एतदुक्तं भवति-सकलविशेषानवगुण्ठितत्वेनानाख्येयमित्यर्थः, कुत एतत् ? 'न उणं जाणइ के वेस सद्दाति'ति वचनात , एव णसूत्रव्यावृत्तौ द मुक्ते सत्याह चोदक:-'जह एवं ति यद्येवं तदेत्येवमादि तो 'जति जं सुत्ते भणियं, किं तदित्याह-'तेणं गहिते सद्देत्ति, 'तणं | ख्या सद्दत्ति उग्गहिते,ण उणं जाणइ के वेस सद्देत्ति, 'तं कहण्णु ति तत् कथं सूत्रमविरोधेन यास्यति ?, एवमवग्रहं व्याख्यानयतस्तवे॥१०३॥ ति मन्यते // 252 // आचार्य आह, यतः–'सदेती'त्यादि / शन्द इति-एवं भणति वक्ता-अवग्रहप्रज्ञापको, न श्रोता, 'तम्मत्तं' अ- // 103 // थवा तेन श्रोत्रा शब्दमात्रमवगृहीतं, अशेषविशेषविमुखमनाख्येयं वस्तुमात्रमित्यर्थः, कुत एतदिति चेत्, इतिकरणनिर्देशात. अनभिमतप्रतिषेधमाह-'ण सद्दबुद्धिए'त्ति न शब्दोऽयमितिबुख्या तेन तदवगृहीतं, एकसामयिकत्वात् तस्य, एवं चैतदङ्गीकर्तव्यं, || अन्यथा यदि स्यात् शब्दबुद्धिः-शब्दोऽयमिति धीस्तस्य तस्मिस्ततः कोऽन्यायः स्यादित्यत आह-ततोऽपाय एवासौ स्यात् , ततश्च 4 दापोडशमेदमात्रं श्रुतनिश्रितं स्यात् , सर्वत्रार्थावग्रहेहयोः पतितत्वादिति गाथार्थः // 253 // यदुक्तं प्राक् 'तं णो बहुदोसभावाउ'त्ति | तदिदानीमवसरायातत्वादुच्यते, अत्राह परः-ननु विवक्षिताधसमय एव रूपादिव्यपोहेन शब्दोऽयमिति प्रत्ययोऽवग्रहबानमस्तु, तदुत्त रोत्तरकालभावी तु शासोऽयमित्यपायः, सति चैवं यथाश्रुताक्षरव्याख्या लभ्यते-उत्तरालापकस्य च सम्बन्धयता प्राप्नोति, यदाह-18 'तणं सहत्ति उग्गहिते ण उणं जाणइ के वेस सद्दे तओईहं पविसती' त्येवमादि मुश्लिष्टमति स्यात् , इदमाचार्यः प्रत्यनुभाष्यानवस्था-15 |नमत्राह-'जती'त्यादि। यदि भवतो भगवदाज्ञामतिक्रम्य शब्दबुद्धिमावक-शब्दोऽयमिति विज्ञानमवग्रहः श्रुतनिश्रिताद्यभेदः तद्विशेषणं त शाहोऽयमिति तु विज्ञानमपायो वर्चते तत् , ननु शब्दोऽयं नाशब्दो-यतो नैव रूपादिः, अयं विशेषो वर्तते, ततश्च न कश्चिद् भवतो KORAKHARASHISHES