________________ विशेषाव कोव्वाचार्य व्यञ्जनापूरणसूत्रव्या ख्या // 10 // // 102 // अहव मई पुवंचिय सो गहिओ वंजणोग्गहे तेणं। जं वंजणोग्गहम्मिवि भणियं विण्णाणमब्बत्तं॥२६॥ अस्थि तयं अव्वत्तं न उत गिण्हइ सयंपिसोभणिय। नउ अग्गहियम्मि जुजइ सहोत्ति बिसेसण बुद्धी॥२६॥ अत्थोत्ति विसयगहणं जइ तम्मिविसोनवंजणं नाम। अत्थोग्गहोचियतओ अविसेसो संकरोवावि॥२६५॥ जेणस्थोग्गहकाले गहणेहावायसंभवो नत्थि / तो नत्थि सहबुद्धी अहत्थि नावग्गहो नाम // 26 // सामण्णतयण्णविसेसेहावजणपरिग्गहणओ से / अत्योग्गहेगसमओवओगबाहुल्लमावण्णं // 267 // 'तोयेणेत्यादि / 'जं मषियं यदुक्तं स्त्रकारेण, किं तदित्याह-व्यञ्जनमापूरितमिति, केन किंवदित्याह- तोयेनेव 'मल्लक' रावं तत्र तत् द्रव्यं इन्द्रियं वा तयोः वा सम्बन्ध इति सर्वथाऽप्यविरोष इति गाथार्थः // 250 // कथमित्यत आह-दवमित्यादि। यदा द्रव्यं व्यञ्जनमधिक्रियते तदा 'जाहे तं वंजणं पूरियं होईत्ति कोऽर्थः' इत्यत आह-'माणं पूरियं ति, तत्प्रमाणं प्रभू तीकृत्वेन स्वप्रमाणमानीतम्, तत्स्वविषयव्यक्तौ स्पष्टीकृतमितियावत्, यदा त्विन्द्रियं तदा 'जाहे तं वंजणं पूरिय होईतिकोऽर्थः? 4 इत्यत आह-आपूरितं व्याप्तं भृतं वासितमित्यर्थः, तथा दोण्हीति द्वयोरपि मिथो यदा सम्बन्धोऽधिक्रियते तदा 'जाहे ते वंजणं | पूरियं होईचि अङ्गाङ्गीमावमानीतमनुषक्तं यदा भवति, इयं व्यञ्जनावग्रहपरिसमाप्तिः॥ 'ताहे इंति करेइति व्याचिख्यासुराह-तदा त्रिप्रकारव्यञ्जनावग्रहोतहकालं 'गृहात' आलम्बते तमर्थ व्यञ्जनार्थमिन्द्रियमनोव्यापारेणेति गाथार्थः॥२५१॥ हुमिति कुर्वन्, किंविशिष्ट तं गृह्णाति 1 इत्यत आह- 'सामण्ण' मित्यादि / 'सामान्य रूपादिभ्योऽव्यवच्छिन्नं स च सामान्यो गोत्वादिरपि वाच्यो भवत्यत आह-'अनिर्देश्य अनभिलाप्य, अनमिलाप्योऽपि कैश्विनिरूपणानुस्मरणविकल्पविशिष्ट एवं गृह्यते अत आह-'स्वरूपनामा ॐॐॐ4+A+SANIOS