SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॐॐ व्यञ्जनापूरणसूत्रव्या ख्या // 104 // विशेषाव: ऽवग्रहो नाम, प्रथममेवापायभवनात् , 'सद्दबुद्धिमत्तयमवग्गहे'स्यम्युपगमादिति गाथार्थः // 254 // अत्र परेऽस्यवावग्रहतामन्यस्य चापायतां कोव्याचार्य दर्शयबाह-'थोव'मित्यादि / इदं शब्दबुद्धिमात्रकं स्तोकत्वादल्पविशेषत्वाद् नापायः,किन्तु अवग्रह इति भावना,कस्तीपायः ? इत्यत आह शङ्खोऽयमितिविशेषणविशिष्टं यत् ज्ञानं तदवाय इति, उच्यते, यदि यद् यत् स्तोकं तनापाय एवं तर्हि निवृत्तेदानीं भवतोऽपायज्ञानस्य वार्ता स्तोकत्वाद, आह च-तभेदापेक्षातः-शासभेदापेक्षायाः, ननु इदमपि शाङ्खोऽयमिति ज्ञानं भवतो नापायः, 'थोवति स्तोक॥१०४॥ त्वात् , प्रयोगः-शाजशब्दोऽयमिति ज्ञानमपायो न भवति उत्तरोत्तरविशेषाकांक्षित्वाच्छब्दोऽयमिति ज्ञानवद् // 256 / / अत एवाह'इय' इत्यादि। एवमभिहितभावप्रयोगभावनया सुबहुनाऽपि कालेन सर्वेणाप्यायुषा सर्वे ये शङ्खगता भेदा-विशेषास्तदवधारणं असाध्य' अशक्यं कत्तुं, यत्किविशिष्टमित्यत आह-'यत्र' भेदावधारणे यत्र भेदाकांक्षानिवृत्तौ 'भवेत्' संपद्येत अपायः-एकपक्षनिक्षेपक्षमः प्रत्ययः, अनन्तत्वात् तद्भेदानां, तस्मात् सर्व एव प्रत्ययोऽवग्रहो नाम प्रसजति, सर्वस्य स्तोकविषयत्वात , न 'थोवमिणं नावायो', किं तर्हि 1, अवग्रह एवेत्यभ्युपगमादिति गाथार्थः // 256 // अपिच शब्दबुद्धिमात्रकावग्रहवादिन !-'कि'मित्यादि / 'किं सद्दो किमसद्दों' इति एवमन्तर्मुहर्तमानं कालं 'अनीहिते' अपर्यालोचिते अन्वयव्यतिरेकाभ्यां शब्द एवायं न रूपादिरिति, 'कथं केन प्रकारेण युक्तं 1, नन्वाद्यसमयेऽपायज्ञानमयुक्तमनीहितत्वात् , किमिति मोहमाश्रितो देवानांप्रियः 1, तदेवं परस्मै उपालम्भं दत्त्वा तद भिमायेणाह-अथ मन्यसे 'पूर्व प्राक् 'ईहिऊणं' ईहित्वा पश्चाच्छब्द इति ज्ञानं भवति, यद्येवमभिवाद्यसे, यतः 'तई' असौ ईहा SI 'पूर्व प्रथमं तावच्छब्दज्ञानात्सकाशात् सिद्धा, एतावन्मया भवतः सकाशाल्लब्धं, इदानीं पृच्छामि भवन्तम् // 257 // "किं तमित्यालिदि. किं तदीहायाः प्राग्गृहीतं यदीहमानस्य-आलोचयतः शब्द एवायमिति विज्ञानमादिसमय एव जायते इत्युच्यते, तदेवं क्षुभित AHARASKARNOR ॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy