SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अव्यक्तशब्दग्रहण वृत्तौ चर्चा AGOROSOS // 10 // // 105 // विशेषाव दिस्योत्तरप्रदानासामर्थ्य ज्ञात्वा तन्मुखविभाषयिषयार्थावग्रहसाधनमाह-अथ प्राक् सामान्यं गृहीतमिति वर्तते, यदीहमानस्य शब्द कोट्याचार्य इति विज्ञानं जायते प्रथमसमय इति // 258 / / अथ परं रमयन्नाह-'अत्थो'इत्यादि, यद्येवं ततस्तस्य ग्रहणकालेन अर्थावग्रहात् पूर्वमादौ भवितव्यमन्यत्रानवकाशत्वादर्थावग्रहानभ्युपगमाच्च, ततः किमिति चेत्पूर्व च-प्राक् तस्यावग्रहस्य व्यञ्जनकाल:-पुद्गलादानकालः, ततोऽपि किमित्यत आह-स चार्थोपलब्धिशून्य इन्द्रियमात्रव्यापारत्वात् , अतस्तत्रापि न सामान्यमात्रग्रहणं, उच्यते चैतत् त्वया-'पुव्वं सामण्णं गहियं जमीहमाणस्स सहो'त्ति वचनात्, तस्मात् पारिशेष्यादर्थावग्रह एव सामान्यग्रहणं ततस्तदन्वयव्यतिरे कालोचनमीहाऽन्तर्मुहर्त ततोऽपायोऽन्तर्मुहूर्तमेव ततो धारणेत्ययं प्रवृत्तिक्रमः किमन्यया कुचिन्तिकयेति, तस्मात 'सद्देत्ति भणति Nवत्त'त्ति स्थितं, प्रथमसमये शब्द इत्येवमग्रहणादिति पौर्वापर्यमिति गाथार्थः // 259 // तदेवं प्रबोधितोऽप्यनन्तरसूत्रावयवमधिक-18 त्य वासनापरीतः पुनरप्याह-'जईत्यादि / भो ! यदि हुमितिकरणसमय एव तेन प्रबोध्यमानश्रोत्रा शब्दोऽयमिति न गृहीतं तद्वस्तु 14 ततः 'ण उण जाणइ के वेस सद्देत्ति, “जति यत्सूत्रेऽपदिष्टं तत्किमित्यत आह-'तदयुक्तम्' अघटमानकं त्वयाऽऽख्यातं भवति, न चै& तद्, गणधरवचनत्वात् तस्य, तस्मान्मदभिप्राय एव श्रेयान्, तथा च 'सामान्ये' शब्दमात्रे रूपादिव्यवच्छिन्ने 'गृहीते' निश्चिते स ति पश्चात् 'मृग्यते' अन्विष्यते 'विशेष' किमयं शाङ्ख आहोश्विच्छाङ्गः 1 इति, न चेदेवं सूत्रमसाधु, अर्थशून्यत्वाद् भवदभिप्रायप्रातिलोम्यादिति गाथार्थः // 260 // उच्यते-'सव्वत्थेत्यादि / 'सर्वत्र' सूत्रावयवे पूर्व उत्तरे च 'दर्शयन्' प्रज्ञापयन्नवग्रहस्वरूपं शब्दः शब्द इति-एवं 'भाषको भणति' प्रज्ञापको भणति, नतु श्रोतेति, केयमनभिज्ञता भवतः, इत्थं चैतद्, इतरथा यदीदं श्रोतृवचनं स्याव ततो न समयमात्रेण व्यञ्जनावग्रहपूर्णमात्राच्छन्दोऽयमिति विशेषणं युक्तं, तीर्थकरादिभिरनुक्तत्वादसम्भवात् , निभाल्यता SOLIC
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy