________________ ज्ञानवृष्टिः सूत्ररचना // 339 // विशेषाव तवनियमनाणरुक्खं आरूढो केवली अमियनाणी। तो मुयइ नाणवुटुिं भवियजणविबोहणट्ठाए नि.९०. कोट्याचार्य वृत्ती य तं बुद्धिमएण पडेण गणहरा गेण्हिडं निरवसेसं / तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ।नि. 91 / // 339 // 'तवे'त्यादि / 'तं बुद्धी'त्यादि / तपो-द्वादशप्रकारमनशनादि, नियमः-इन्द्रियनियमो नोइन्द्रियनियमश्च, ज्ञानं केवलज्ञानं संपूर्ण गृह्यते, तपश्च नियमश्च ज्ञानं चेति समासः, तान्येव वृक्षः, रूपणे च कारणं वक्ष्यामः, तं 'आरूढः' अधिष्ठितः, केवलस्य संपू र्णत्वात संपूर्णताख्यापनार्यवाह-केवलमस्यास्तीति केवली, अयमपि चतुर्धा श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात् , अथवा श्रुतावधिमनःपर्यायकेवलज्ञानभेदाद् , अत आह-'अमितज्ञानी' सर्वज्ञ इत्यर्थः, 'तो' ततस्तस्मात् ज्ञानवृक्षात् 'मुश्चति' विसृजति 'ज्ञान| वृष्टिं ज्ञानकारणामृतरसास्वादोपमशन्दवृष्टिं, किमर्थमित्यत आह-अनादिपारिणामिकभव्यभावयुक्तो जनो भव्यजनस्तद्धितार्थाय (तद्विबोधनार्थाय) अभव्यजनस्य तु मुक्ताऽपि नानुग्रहायासौ, स्वदोषदुष्टत्वाद् आदित्यविस्तृतकरनिकरवदुत्पलानामिति गाथार्थः 'तं' तां मुक्तां ज्ञानवृष्टिं 'बुद्धिमयेन' बुद्धिविशेषप्रसरत्तन्त्वात्मकेन 'पटेन' आधारविशेषेण 'गृहीत्वा' आदाय 'निरवशेषां समस्तां | के ?-'गणधराः' तदन्वतिशयिनः पुरुषविशेषाः, बीजादिबुद्धित्वात् , किं कुर्वन्ति ?, अत आह-भाषणानि भाषितानि तीर्थकराणां भाट्रपितानि तीर्थकरभाषितानि कुसुमकल्पानि 'ग्रनन्ति' सूत्रीकुर्वन्ति, विचित्रकुसुममालामिव, किमित्यत आह-'प्रवचनार्थ द्वादशाङ्ग| गणिपिटकाविभागार्थ, सङ्घार्थ वा प्रवक्तीति प्रवचनत्वात्तस्येति गाथाद्वयार्थः // 1099-100 // तपादीनां रूपणे किं प्रयोजनमित्यत आह RASACRORE ARRORSCORRECORDING गणिपिटाकरभाषितानि मानः पुरुषविशेषाः रतन्त्वात्मकेन पर दुष्टत्वाद् आदित्य