________________ वृत्ती विशेषाव० न्यजन्मनि भर्तृमित्र आयाते मुखकोणको दत्त आसीत् ततोऽस्याः शिरस्थाने कण्टकवृक्षः समुद्गत इत्येवमादि, किमर्थ 1, सुखबो नियुक्तिकोट्याचा धार्थ, दार्शन्तिकोपसंहारमाह-तथेहापि श्रोतृवैचित्र्यं पश्यन् सर्वानुग्रहप्रवहणबुद्धिर्भगवान् भद्रबाहुस्वामी सूत्रे निर्युक्तानपि सतो साफल्यं ऽर्थाननया दर्शयति विनेयानामिति गाथार्थः // 109 // अहवे' त्यादि / अथवा मूलगाथापूर्वाद्धं व्याख्याते 'तहवि य इच्छावेई', का ? इत्याह-'सुयपरिवाडी श्रुतविधिर्यदुत 'श्रुतोपदेशः श्रुताज्ञा इयमेव, यदवश्यं सुबोध्यमपि श्रोतव्यं, निःशङ्कितश्रुतार्थ विन॥३३८॥ |338 है यार्थ चेति गाथार्थः॥१०९५॥ पाठान्तरमधिकृत्याह-'इच्छहे'त्यादि / 'वा' इत्यथवा नातिमतिः शिष्यः 'गुरु' आचार्य 'इच्छाबेई' एषयति 'वोत्तं जे वक्तुं, कथमित्याह-'इच्छह विभासिउं में त्ति इच्छतेच्छत विभाषितुं मम सूत्रपद्धति, नाहमेनां सुष्टु, अवबुध्य इति गाथार्थः॥१०९६॥ अथवाऽमतिबुध्यमाने श्रोतर्यनन्तरत्वानियुक्तिरेवानुप्रयोक्त्री भवति-इच्छत विभाषितुं सूत्रपरिपाटिं, नायमव | बुध्यत इति नियुक्तिशब्दार्थः / अथ यदुक्तमनन्तरगाथायां 'आयरियपरंपरयेणमागय'न्ति, तत्रायमुत्तरगाथासम्बन्धनार्थप्रश्न:-'कत्तों' इत्यादि / कुतः पुनः प्रसूतामिमामायरियपरंपरागतां वक्ष्यसे 'कत्तो वा' आगतमाचार्यपारंपर्येण 'सुयनाणं सामाइयादियमिदं सव्वं चिय' सूत्रादिरूपं इति गाथार्थः // 1097 // तीर्थकरादिभ्य इति चेदेतदाशङ्क्याह-'एय' मित्यादि // नन्वेतत्कथितमेव, केन ग्रन्थे-18 नेत्यत आह-'अत्थे'त्यादि, अत्राचार्य आह-सत्यं, किन्त्विह वक्ष्यमाणे प्रकृते तेषामेव तीर्थकरगणधरादीनां शीलादिकथनफलविशेष | उत्कीय॑ते, तद्यथा-भगवतः शीलं-तपोनियमज्ञानादीनि, आदिशब्दस्तपआदिषु स्वभेदप्रख्यापकः, एतान्येव वृक्षः 'कहण'त्ति तदारोहणेभिधानक्रिया 'फलविसेसोत्ति भव्यजनबोधनार्थता, गणधराणां त्विह ग्रहणग्रन्थनफलविशेष उत्कीय॑ते, तत्र ग्रहणं सामर्थ्यप्रापितं, तत्फलं ग्रन्थनं, संदर्भणमित्यर्थः, फलविशेषः प्रवचनार्थता सुखग्रहणार्थता चेति // 1098 / / अत उच्यते ISROGRAMNAGARICA SAREERUARCANE