________________ 4IORS नियनिसाफल्यं // 337 // विशेषावार्थानां व्याख्या नियुक्तिरित्यर्थः, आह-ये सकृत्यत्रे निर्युक्तास्ते नियुक्ता एव, किमपरेषामस्यां नियोजनेन ? येनैषा नियुक्तयुक्तिरिति कोट्याचार्य प्राप्नोति !, उच्यते, सत्यमेवमेतत् , किन्तु तथाऽपि च सूत्रे ताभिर्युक्तानपि सत एषयति संगच्छयति 'विभाषितं' विभाणयितुं, वृत्तौ का? 'सूत्रपरिपाटी सूत्रपद्धतिः, स्त्रोलीतियावत् , कं 1, व्याख्यातारमिति सामर्थ्यागम्यते, कथं ?-हे व्याख्यातः भण भण मामस्मै, नायं मामवगच्छतीति, त्वयैव तेषां नियुक्तत्वात् , किमहं करोमीति चेत् उच्यते-'निज्जुत्तवि न सव्वे कोइ अवक्खाणिए मुणई // 337 // 'सत्तपरिवाडि वा तदाऽचार्य शिष्यः, स चानया भाष्यत इति गाथार्थः // 1090 // 'ज'मित्यादि / यदनया सूत्रे निश्चयादियुक्ताः सन्तोर्णा व्याख्यातास्तेनेयं नियुक्तयुक्तिरिति वाच्ये नियुक्तिरभिधीयते, युक्तध्वनिलोपात्, किमित्यत आह-निर्युक्तार्थव्याख्यानादिति गाथार्थः॥१०९१॥ चोदक आह-सुत्ते' इत्यादि // सुत्ने निज्जुत्ताणं अत्थाणं सुयगोयराणं पुणो य निज्जुत्तीए किं , सूत्र एव नियोजितत्वेन सुबोध्यत्वाद्, उच्यते, यतस्तत्र निर्युक्तानपि सतः सर्वान् न कश्चित्तनुधीर्जानाति शिष्यस्तस्मादस्त्यनया प्रयोजनं, अव्याख्यातानाममुणनादिति गाथार्थः ॥१०९२॥'तों इत्यादि // ततः तस्मात् श्रुतपरिपाटयेव कर्तृभूता 'त'मिति तं व्याख्या तारं 'अनिच्छन्तमपि' अनभ्युपगच्छन्तमपि एषयति.ग्राहं कृत्वा, किं तत् / इत्याह-'वोत्तुं व्याख्यानयितुं, कान्, नियुक्तानपि भासतः तदर्थान' सत्रार्थान , किमर्थ 1, अनुग्रहार्थ, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतरि तमसावनुग्रहार्थमुपरोधयति इच्छतेच्छत मामस्मै व्याख्यातुमितीत्थं प्रयोजयतीवेति गाथार्थः॥१०९३॥ आह-किंबहुनाऽनेनोक्तेन?, यदस्पष्टं तदन्यथा (नया) स्पष्ट क्रियते, अत्राचार्यो दृष्टान्तं कथयन्नाह-'फलयेत्यादि॥ यथेह मकः फलकलिखितमपि सत् अवालुपाटिकादि पठति रशझ(स)कलादिना तथा करादिभिश्च दर्शयन् प्रभाषते-दमनयाऽन्यजन्मनि द्रोधं कृतमिति, अत एवाह-दर्शयति च प्रतिवस्तु पूर्वकृतकर्मविपाकं, यथाऽनया GOES*XARRASK********* KISAISAXHOSA RU*X