SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ विशेषाव. कोव्याचार्य वृत्ती // 336 // POLICE5AESCENCE क्रियावचनः, किं तर्हि 1, उत्पतिवचनो बोधवचनो वेति गाथार्थः // 1089 // नियुक्तिनिज्जुत्ता ते अत्था जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ विभासिउंसुत्तपरिवाडी॥नि.८९॥ साफल्यं जं निच्छयाइजुत्ता सुत्ते अत्था इमीऍ वक्खाया। तेणेयं निज्जुत्ती निज्जुत्तत्थाभिहाणाओ॥१०९१॥ सुत्ते निज्जुत्ताणं निज्जुत्तीए पुणो किमत्थाणं / निज्जुत्तेवि न सव्वे कोइ अवक्खाणिए मुणइ॥१०९२॥ // 33 // तो सुयपरिवाडि चिय इच्छावेइ तमणिच्छमाणंपि / निज्जुत्तेऽवि तदत्थे वोत्तुं तदणुग्गहट्ठाए // 1093 // फलयलिहियपि मंखो पढइ पभासइ तहा कराईहिं / दाएइ य पइवत्थु सुहबोहत्थं तह इहंपि // 1094 // अहवा सुयपरिवाडी सुओवएसोऽयमेव जदवस्सं। सोयव्वं निस्संकिय सुयविणयत्थं सुबोहंपि // 1095 // इच्छह विभासिङ मे सुयपरिवाडि न सुटु बुज्झामि / नातिमई वा सीसो गुरुभिच्छावेइ वोनुं जे॥१०९६॥ कत्तो पसूयमागयमायरियपरंपराएँ सुयनाणं / सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? // 1097 // एयं नणु भणियं चिय अत्थपुहुत्तस्स तेहिं कहियस्स। इह तेसिंचियसीलाइकहणगहणप्फलविसेसो॥१०९८॥ अथ नियुक्तिरिति कः शब्दार्थः ? इत्यत आह-'निज्जुत्ती' इत्यादि // निश्चयेन साधु आधिक्येनादौ वा युक्ता घटिता इति | | निर्युक्ताः, के ?, 'अर्थाः' मन्दरमकराकरादयः श्रुतगोचरा जीवादयश्च, एतदुक्तं भवति-एते ह्याः सूत्रे करोमीत्यत्र प्रतिबद्धा एव है | सन्तो निर्युक्ताः सम्यग्व्यवस्थापिताः खल्बनया गाथापद्धत्या 'ज' मिति यद् येन कारणेन तेन कारणेन भवति इयं, केत्याह'निज्जुती अत्र च नियुक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते नियुक्तिः, एकस्य युक्तशब्दस्य लोपाद् , उष्ट्रमुखी कन्येति यथा, निर्युक्ता
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy