________________ विशेषणव० कोव्याचार्य वृत्तौ // 335 // कूवे किंपि दीसइत्ति, तओ सा उज्जुययाए दळुमारद्धा, तीए तत्थेव छूढा, चोरा आगया पुच्छंति, तीए भण्णइ-अप्पणो महिलं किं न मृगावती सारवेह ?, तेहिं णायं-जहा एईए मारिया, तओ तस्स बंभणचेडगस्स हियए ठियं, जहा एसा सा मम पावकम्मा भगिणित्ति, चिंतेइ दृष्टान्तः य-भगवं महावीरो सब्वण्णू सव्वदरिसी यत्ति वादो सुब्बइ, ततो एस इहागओ समोसरणे पुच्छइ, ताहे सामी भण्णइ-सच्चेव सा तब 4 | भगिणी, एत्थ सो संवेगमावन्नो पञ्चतिओ॥ एयं च कहाणयं सोउं सव्वा सा परिसा पयणुरागा संवुत्ता, ततो सा मिगावती देवी | जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं जाव रायं पजोयं आपुच्छामि ततो तुम्ह सगासे पव्वयामित्ति 4 // 335 // भणिऊणं पज्जोयं आपुच्छइ, तओ सो पज्जोओ तीसे महइमहालियाए सदेवमणुयासुरपरिसाए लज्जाए न तरइ वारेउंति विसज्जिया, तओ मिगावई पज्जोयस्स उदयणं कुमारं निक्खेवनिहितं काऊण पव्वइया, पजोयस्सवि अट्ठ अंगारवईपमुहाओ देवीओआउच्छिऊण | पव्वइयाओ। तानि पंच सयाणि तेण साहुणा गंतुं बोहियाणि पच्वावियाणि य, एवं पसंगणं भणियं, एत्थ इमं परंपरयेण अधिगारो, एस दव्यपरंपरओत्ति गाथार्थः॥१०८५॥ पश्चाई व्याचिख्यासुराह-'जिणे त्यादि, 'उज्जेणी'त्यादि भावितवत् / / 1086-7 // अत्राह'दब्वे त्यादि / 'द्रव्यस्य' इष्टकादेः 'परम्परकः' हस्तसञ्चारेण गमनं 'युक्तों घटते, भावश्रुतसंक्रमस्तु कुतः, तस्यात्मपर्याय| त्वेनान्यत्र संक्रमायोगात् , तत्रैतत् स्याद्-भावश्रुतहेतोर्द्रव्यस्यागतस्तदुपचारादागतव्यपदेशः, तदप्यसाधु, यतः अयं स एव जिणगणधरोच्चरितः शब्द इत्येवं न आगतः, श्रुत्यनन्तरमेवोपरमादिति गाथार्थः // 1088 // उच्यते-'आ'इत्यादि / जस्स जत्तो समुभवो तत्तत आगतमिवागतं, तद्यथा-रूपकात् घृतं, घटात् तद्विज्ञानं दार्टान्तिकमाह, यतस्तत्सामायिकमिहागतं 'परम्परतः' पारम्पर्येणेत्यसौ परम्परका उपचारात्, एतदुक्तं भवति-सामायिकमाचार्यपारम्पर्यप्रत्ययत्वात्तस्मादागतमित्युच्यते, न चायमागतशब्दो गमि 450ARANASAN