________________ बाह्याभ्यं तरावधी // 249 // विशेषाव च्युतः सन् पुनरपि तत्रैवायातस्य भवति / पश्चादर्द्ध व्याचिख्यासुराह-'नरें त्यादि गतार्थम् / चोदक आह-'गहण' मित्यादि।। कोव्याचार्य तीवमन्दद्वारे किमेषां ग्रहः?, उच्यते, एतद्ग्रहण एवानयोः स्वरूपोक्तेः, आह च-'पाय'मित्यादि स्पष्टम् // 748-49 // 'अण्णे | वृत्तौ इत्यादि / अथवाऽन्ये सूरयः प्रतिपात्युत्पादद्वार एव वक्ष्यमाणेऽनुगामुकादीन्यवधिज्ञानान्याचक्षते, न पुनरत्र, केनेदं सिद्धम् ?,अत आह॥२४९॥ | 'नरतिरियग्गहणेणं नरतिर्यग्रहणात्, तिर्यमानुष्यग्रहणाल्लिङ्गादित्यर्थः, न चैतदेव प्रमाण, यत आह-अथवा द्वयोरपि द्वारयोस्तेऽनुगामुकादयोन विरुद्धाः, आर्थेन न्यायेनेति सामर्थ्यात् गम्यते, एतदभिधाने तीव्रमन्दत्वाभिधानादित्येवमाधुभयत्रोत्प्रेक्ष्य वक्तव्य मितिः॥ द्वारम् // 750 // अथ प्रतिपातोत्पादद्वारम्* बाहिरलंभे भजो दव्वे खेत्ते य कालभावे य। उप्पा-पडिवाओऽविय तदुभयं चेगसमयेणं ॥७५१॥(नि. 62)| बाहिरओ एगदिसो फडोही वाहवा असंबद्धो / दव्वाइसु भयणिज्जा तत्थुप्पायादओ समये // 752 // उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं। कहमुभयमेगसमये ? विभागओतं न सव्वस्स / / 753 / / दावानलो व्व कत्थइ लग्गइ विज्झाइ समयमन्नत्तो। तह कोइ ओहिदेसो संजायइ नासए बिइओ॥७५४॥ अभिंतरलद्धीए तु तदुभयं नत्थि एगसमएणं / उप्पापडिवाओऽवि य एगयरो एगसमयेणं नि.॥६॥ अम्भितरलद्धी सा जत्थ पइवप्पभव्व सव्वत्तो। संबद्धमोहिनाणं अन्भंतरओग्वहीनाणी // 756 // उप्पाओ विगमो वा दीवस्स वातस्स नोभयं समयं / न भवणनासा समयं वत्थुस्स जमेगधम्मेणं // 727 // 44ॐॐॐका O4 +4 +4 45 46 44 +4+4+4 x