SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ बाह्याम्यतरावधी विशेषाव उप्पायब्वयधुवया समयं धम्मंतरेण न विरुद्धा। जह रिउवक्कंगुलिता सुरनरजीवत्तणाई वा // 758 // कोव्याचार्य उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं / नउ तम्मि चेव रिउयानासो वक्कत्तभवणं च // 759 // लद्धत्तलाभनासो जुज्जइ लाभोय तस्स समएणं / जइ तम्मि चेवनासो निच्चविणढे कुओ भवणं // 760 // | // 250 // // 250 // सञ्चुप्पायाभावा तदभावे य विगमो भवे कस्स। उप्पायवयाभावे काऽवठिइ ? सव्वहा सुण्णं // 761 // दव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो। इह दव्वस्स गुणेणं भण्णइ दवासिओ जं सो॥ 762 // 'बाहिरलंभे इत्यादि / 'बाहिरलंभे बाह्यावधिप्राप्तौ 'भाज्य' सेव्यः, कः ? इत्याह-उत्पादः प्रतिपातस्तदुभयं चैकसम| येन, अपिशब्दचशब्दौ पूरणसमुच्चयाओं, क्वेत्याह-द्रव्ये क्षेत्रे काले भावे च, एतदुक्तं भवति-कदाचिदस्यैकसमये उत्पाद एव-वृद्धिरेव | कदाचिद्वयय एव कदाचित्तूभयं दावदृष्टान्तेन सदेशत्वादिति समुदायार्थः // 751 // लक्षगमाह-'बाहिरओं इत्यादि / बाहिरओ नाम एगओ दिशो, एकया दिशा प्रतिबद्ध इत्यर्थः, फडकावधिर्वाऽसम्बद्ध एव, अथवा वलयाकारत्वादसम्बद्धस्तत्र-द्रव्यादौ सेव्या| विकल्पनीया वा उत्पादादयः 'समकं' युगपत् , एतदुक्तं भवति-सदेशोऽयं ततश्चैकायतैकतो दिग्गं यदैव तिरश्चीनं सङ्कोचस्तदैवाग्रतो | विकाशः, एवं प्रायः फडकावधावपि, वलयाकारोऽप्येकया दिशाऽस्य शुषिरपूरणमाधत्ते, परया तु तद्विधानमेव यदा उत्पादविनाशी, यदा 6 तूत्पाद एव तदा तनु सरलयं विसरति, व्यये तु पृथु सत्तनूभवति, विचित्रत्वादिति गाथार्थः / / 752 // एतदेव भावयन्नाह-'उप्पा-18 ओ इत्यादि, पूर्वाधं गतार्थम् , एवमुक्ते सत्याह-'कहमुभयमेगसमयेत्ति उत्पादव्ययौ भिन्नकालावेकैकसमये युक्तावविरुद्धत्वात, नतूभयमिति, उच्यते, 'विभागतो तन्न सव्वस्सत्ति विभागतः-एकदेशमङ्गीकृत्य तद्-उत्पादव्ययोभयमवधेरिति प्रकृतं, न सर्वस्य HALISARASWAROO MORA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy