________________ वधिः विशेषाव/६|| 742 // 'जालंतरत्थे'त्यादि। प्रागद्धनास्य स्वरूपम् / कः पुनरयं तीव्रादिरित्याह-यो विमलः स तीव्र उच्यते, मलिनस्तु मन्दः, मि-RI स्पर्धकाकोव्वाचार्य श्रस्तूमयस्वभावः, सदेशत्वादिति गाथार्थः // 743 // इह च-'उवओग' मित्यादि प्रकटार्थम् / / 744 // तत्राह-'कह'मित्यादि। कथं नोपयोगप्राचुर्यमनेकैरुपयुज्यमानस्य स्यात् ?, उच्यते, एकोपयोगत्वादित्युक्तत्वात् , एकोपयोगो ह्यात्मा तत्स्वाभाव्यात् लोचनद्वयव // 248 // // 24 // | दिति, अथवाऽनेकवस्तुविषयोपयोगे ह्येतत् स्यात्, न चायं तद्धा , अत आह-भण्यते अत्र प्रतिवचनं, न तैरुपयोगो जीवस्य 'न वि शेषतो' न भेदेन, किंतु 'सामण्णोति 'सामान्यः' साधारणः, कुतः -'तग्गयविसेसविमुहो'त्ति तद्गतविशेषवैमुख्यात लोचनद्वयेन स्कन्धावारोपयोगवत् , यथा हि जालगृहान्तवा॑लितप्रदीपप्रभानिर्गमः एकः, एकत्वादन्तः प्रदीपस्य, एवमत्राप्येकत्वात | परिच्छेत्तुरसावपि तदुपयोग एक एवेति गाथार्थः॥७४५॥द्वितीयां मूलगाथां व्याचिख्यासुराह-'अणुगामी'त्यादि / अणुगामिनियत| शुद्धा इति विकल्पास्त्रयः, सेतरा इति त्रय एव, ततश्च षड् विकल्पाः, 'मीसयाई च'त्ति 'अणुगामिअणणुगामीणि निययाणिययाणि | सुद्धासुद्धाई एवं विचित्राणि, एकैकशो विभिन्नत्वात् , स्थापना चेयमग्रे, यद्वा-'अणुगामिनिययसुद्धा' इति, एत एव विसुद्धानि, | सेतराई चेति प्रतिपक्षभूतानि एवाशुद्धे 'मीसयाई वत्ति उभयस्वभावानि एव, एवं विचित्राणि, एकैकशो जघन्यादिभेदेन वर्तमानत्वादिति, स्थापना चेयमग्रतः, एवमुक्ते सत्याह-नियये त्यादि, 'निययाणुगामियाणं' अप्रतिपात्यनुगामिनोरित्यर्थः, उच्यते, 'नियओ'त्तियो नियतत्वेनापतिपाती:सोऽनुयात्येव नियमात्, तत्स्वभावत्वाल्लोचनवत् , अनुगामुकस्तु नियतोऽपि स्यात् , तत्स्वाभाव्याल्लोचनवत् ,अनियतोऽपि स्यात्, कियदपि यात्वा विध्वंसगमनादेकलोचनोपघातवदिति गाथार्थः // 746-47 // विपक्षेऽधुनोत्तरमाह|'चयई-त्यादि / प्रतिपाती नाम अनियतः,स नियमात् च्यवत एव गच्छतः, अन्यत्र तु भवत्यसकृदयवधिज्ञानोत्पत्तेः, अनानुगामुकस्तु SEASEARCHA NA