SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ स्पर्धका विशेषाव कोट्याचार्य वृत्तौ // 247 // उवओगं एगेणवि दितो सो फडएहिं सव्वेहिं / उवउज्जइ जुगवं चिय जह समयं दोहिं नयणेहिं // 744 // कह नोवओगबहुया? भण्णइ न विसेसओस सामण्णो। तग्गयविसेसविमुहोखंधावारोवओगोव्व // 745 // अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाई च। एक्केक्कसो विभिन्नाई फड्डयाई विचित्ताई // 746 // निययाणुगाभियाणं को भेओ?को वतब्विवक्खाणं / नियओष्णुजाइ नियमा नियओऽनियओव अणुगामी॥७४७॥ चयइच्चिय पडिवाई अणाणुगामी चुओ पुणो होइ। नरतिरिगहणं पाओ जं तेसु विसोहिसंकेसा // 748 // गहणमणुगामियाईण किं कयं तिब्वमंदचिंताए / पायमणुगामि नियया तिव्वा मंदा य इयरे // 749 / / अण्णे पडिवायुप्पायदार एवाणुगामियाईणि / नरतिरियग्गहणेणं अहवा दोसुंपि न विरुद्धं // 750 // फड़ा येत्यादि / फडानि-अवधिज्ञानज्योत्स्नानिर्गमस्थानानि जालान्तरस्थप्रदीपोपमत्वात् , तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि च भवन्ति, क्षायोपशमिकविशेषात् , एवं च स्थिते एकफडकोपयोगे नियमात् सर्वैरुपयुक्तो लभ्यते एकोपयोगत्वाल्लोचनवत् , तत्रैतत् स्यात्-प्रक्रमविरोधस्तीव्रमन्दद्वाराभिधाने फडकावधिप्ररूपणादिति, तन्न, तीव्रमन्दत्वात् फडकानाम् / आह च ग्रन्थकार एव'फड़ायेत्यादि / अनुगमनशीलान्यनुगामुकानि, नियतानीत्यभिप्रायः, नानुगमनशीलान्यननुगामुकानि, घंसस्वाभाव्ये सत्यपि तत्रैवागतस्य पुनर्भावीनीत्यभिप्रायः, मिश्राणि चैवेति उभयत्राप्युभयस्वभावानीत्यभिप्रायः। आधयोविपर्ययमाह-'पडिवाइ अपडिवाइ'त्ति प्रतिपतनशीलानि प्रतिपातीनि, तद्देशापेक्षया देशान्तरभावीनितु भवन्तीत्यथः, अप्रतिपतनशीलान्यप्रतिपातीनि, नियतान्येवेत्यर्थः, मिश्राणि चोमयसामान्यानि चेत्यर्थः, एतानि च मनुष्यतिर्यक्षु भवन्ति, एतेष्वेव विशुद्धिसंक्लेशसद्भावादिति नियुक्तिगाथाद्वयार्थः / / 741 AAROHAMACHAR // 24 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy