________________ स्पर्धका विशेषाव० स्थापना अणंतगु०वृ० अणं०भा०वृ० मध्यमभिधीयते, भागगुणद्वयं त्वाद्यचरमं तुल्यमेव येनोच्यते 'छविहत्ति तन्निबन्धनत्वात्तस्या इति कोव्याचार्य गाथार्थः॥७३७॥ तत्र, यत इह गाथायां विशेषन्यायस्याङ्गीकृतत्वादित्यमुपन्यासस्तथाहि-'खेत्त'इत्यादि / क्षेत्रानुवर्तिनः क्षेत्रपरिसंख्या वधिः वृत्ती नवन्तः पुद्गलाः-स्कन्धादयस्तदाधेयत्वात्, तथा गुणाश्च-पर्यायाश्च पुद्गलानुवर्तिन इति'सामन्ना विन्नेया' इति सामान्यन्यायमङ्गीकृत्यै // 246 // // 246 // बमित्युक्तं भवति, कथ पुनर्नवमित्याह-न त्ववधिविषये एत एवं // 738 // तत्र स्वक्षेत्रानन्तगुणत्वाद् द्रव्याणां पुद्गलेभ्यश्च पर्यायाणामित्याह-स्वक्षेत्राद्धि द्रव्याण्यनन्तगुणानि, स्वद्रव्यादपि च पर्याया अनन्तगुणाः, अतोऽवधिविषये न क्षेत्रानुवर्तिनः पुद्गला इति द्विस्थानकमेव, न च द्रव्यानुवर्तिनः पर्याया इति पदस्थानकमेवेति, अथ सामान्यन्यायस्य निगमनमाह-अतो निजाधाराधीना तेषां द्र| व्यपर्यायाणां वृद्धिः हानिर्वा वृद्धिर्न हानिर्वा, अहानिर्वा वृद्धिः, एतदुक्तं भवति-तस्मात्सामान्यन्यायमङ्गीकृत्य यावती क्षेत्रस्य वृद्धिर्वा | | हानिर्वा तावत्येव हि द्रव्यस्य तदाधारत्वात् ,यावती च द्रव्यस्य तावत्येव पर्यायाणामिति गाथार्थः॥७३९॥ प्रकृतन्यायनिगमनमाह|'न उइत्यादि न तु निजाधारवशादवधिनिबन्धो यस्मादसौ परीतः असंख्येयत्वात् , क्षेत्रकालयोरपि च विज्ञेयं, नात्रानुपपत्तिश्योद्या, तथा चान्यथा च प्रवृत्तेः, आज्ञाग्राह्यत्वाच्च, प्रायोग्रहणं यथायोगं युक्त्यभिधानादिति, द्वारम् / / 740 // तीव्रमन्दाविति द्वारमाहफड्डाय असंखेज्जा संखेज्जा यावि एगजीवस्स।एगप्फड्डुवओगे नियमासव्वत्थ उवउत्तो॥७४१॥(नि. 60) 8 | फड्डा य आणुगामी अणाणुगामी य मीसया चेव।पडिवाई अपडिवाई मीसा य मणुस्सतेरिच्छे / 742 / (नि,६१) / || जालंतरत्थदीवप्पहोवमो फडगावही होइ / तिव्यो विमलो मंदो मलीमसो मीसरूवो य // 743 // SOCIAAMKAROO CARRANG