SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्वाचार्य वृत्ती द्रव्यक्षेत्रा| दिषुवृद्धि +MORE हानी // 245 // // 245 // |पेच्छइ विवड्डमाणं हायंतं वा, अस्यैव नियमार्थमाह-नानंतवृद्धिहानी अनयोः पश्यति, कुतः? इत्याह-यस्माद् द्वावपीमौ नानन्तौ अबघिविषय इतिगम्यते // तृतीयं पादं व्याचिख्यासुराह 'दव्वमणतंसहियं कोऽर्थः ? प्रागुक्तात्पनकद्रव्यराशेः पुनस्तदनन्तभागवृद्धं पश्यति कश्चित् कश्चित्तु तदेवानन्तगुणवर्षितं पश्येत्, समस्तलोकमात्रद्रष्टसम्भवात्, एवं हायंतं वा प्रातिकूल्येनेति गम्यते, | चतुर्थपादव्याचिल्यासयाऽऽह-मावे च षड्विधे वृद्धिहानी इत्युक्तवद्, इति मूलगाथार्थोऽपि भाष्यकृता व्याख्यात इति // अथानयोवृद्धि| हान्योर्लक्षणमाह 'बुट्टीए चिय वुड्डी' त्यादि / अत्र 'दब्वाइसंजोए चि कालखेत्तदबभावाणं इत्युक्तं भवति, अन्यतरस्य कस्यचित्, किमत आह-वृद्धौ वृदिरेवान्येषां त्रयाणामुक्तत्वात् 'काले चउण्ह वुड्डी' ति वचनात्, नतु कस्यचिद् वृद्धावन्येषां हानिरनुक्तत्वात , अवस्थानं तु स्यादुस्तवत्, 'कालो भतियव्वो खेत्तवुड्डीए'ति वचनादिति वाक्यार्थः। अथवा वृद्धावेवान्यतमस्येतरेषां वृद्धि तु हानिः, यक्ष्यति 'नउविवज्जासोत्ति वाक्यार्थः, तथा 'हाणी हाणिए'त्ति कस्यचिद्धानौ अपरस्यापि हानिरेव, नतु विपर्यासो नतु वृद्धिरसम्भवाद, अवस्थानं तु स्यात् , तथा 'भागे भागो'त्ति एकस्य भागे वर्द्धमाने सत्यपरेषामपि भाग एव वर्धते संखेया|संख्येयानन्तलक्षणः तथा संख्येयासंख्येयलक्षणश्च, नतु तृतीयेऽपि स्थाने, संख्येयलक्षणक्षेत्रकालभागवृद्धावपि द्रव्यस्यानन्तगुणवृद्धि दर्शनात्, अत एव पूज्पादैः स्वटीकायां प्रायोग्रहणं कृतमित्येवमादि, तथा 'गुणे गुणो'त्ति संख्येयगुणवृद्धिरेव असंख्येयगुणवृद्धावपि | सैवेत्यर्थः, स्थापना इति गाथार्थः // 736 // तत्रैतत्स्यात्-क्षेत्रचतुःस्थानकवद् द्रव्यस्यापि चतु:स्थानकमस्तु, तत्रस्थत्वात् , द्रव्यद्विस्थानकवच पर्यायाणामप्येतदेवास्तु तन्निबन्धनत्वाद्, आह च-किह' इत्यादि, कथं क्षेत्रस्यासंख्यभागादिसम्भवे द्रव्येऽपि न तत्सम्भवो? येनोच्यते-'दव्वेसु होइ दुन्विह'चि, ननूच्यतां-'दन्वेसु होइ चउह'त्तिकथं वा द्रव्यानन्त्ये सति पर्यायाणां असंख्येयभागवृद्धयादिचतुष्टयं YAROLIRA RESTAURALISATA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy