________________ हानी विशेषाव०४ नउ निययाहारवसा अवहिनिबंधो जओ परित्तोसो। चित्तोतहण्णहाविय आणागेझो य पाएण॥७४०॥ द्रव्यक्षेत्राकोट्याचार्य 'वुड्डी वेत्यादि' इह क्षेत्रं च कालश्च ती क्षेत्रकालौ तयोः क्षेत्रकालयोवधिविषययोः ‘वृद्धिर्वा' अपूर्वापूर्वीशोपलब्धिर्वा | दिषुवृद्धिवृत्ती 'हानिर्वा' उपलब्धोपलब्धस्याव्या(ना)वृत्तिर्वा, किमत आह-'चतुर्विधा भवति' चतूरूपैव भवति, प्रथममेवासंख्येयप्रदेशसमयोपलब्धेः, तद्यथा-'पच्छाणुपुव्वीए पाढो-असंखेज्जगुणवड्डी वा संखेज्जगुणवड्डी वा संखेज्जभागवड्डी वा असंखेज्जभागवड्डी वा / ' एवं हानि॥२४४॥ // 244 // रपि, तथा द्रव्येषु भवति 'द्विविधा' द्विविधैवेति शेषप्रतिषेधः, प्रथममेवानन्तद्रव्योपलब्धेः, तद्यथा-'पच्छाणुपुबीए चेव पढणा' अणंतगुणाहियं वा हाणी वा अणंतभागन्भहियं वा हाणी वा, पर्याये पुनः षड्विधा' षड्पैव, शेषप्रतिषेधः, तत्प्रथमतयैव समुदायमङ्गीकृत्यानन्तपर्यायापलब्धेस्तद्यथा पश्चानुपूज्यैव स्थापना-॥एवं हानिरपि बोद्धव्या, तद्यथा-'अणंतगुणवड्डी वा 1 असंखेज्जगुणवड्डी वा 2 संखेज्जगुणवड्डी वा 3 संखेज्जभागवड्डी वा 4 असंखेज्जभागवड्डी वा 5 अणंतभागवड्डी वा 6, इत्येष गाथार्थः // 731 // आह-नात्र भावार्थ विद्यः किं चातुर्विध्यादि ?, अत आह भाष्यकारः-'वुड्डी वेत्यादि पदस्थानकस्थापनया भावितार्था / किमयमुत्क्रम 6 इति चेत्, उच्यते, अस्य व्यापकत्वोपदर्शनार्थमेतदन्तर्गते च चतुर्द्विस्थानके इति दर्शनार्थमिति गाथार्थः // 732 // एवं निरूप्य नियुक्तिगाथाद्या व्याचिख्यासुराह-पई त्यादि ॥अस्याक्षरघटना-कोइ'त्ति कश्चिदवधिज्ञानी अनुसमयं प्रागुपलब्धात्पनकोपलक्षित| क्षेत्रात, किमत आह-असंखेज्जभागहिय खेत्तं पेच्छति विवड्डमाण, कुतः? विशुध्यमानत्वेन तीव्रत्वात, तद्यथा-एवं कोई संखभागन्भहियं खेत्तं पेच्छइ विवड्डमाणं, तद्यथा तथा अन्नो संखेज्जगुणं खेत पेच्छइ विवड्डमाणं, तद्यथा जम्बूद्वीपमा लोकमानं वा, किमस्यायमेव | 8 प्रकारोऽन्यो वेत्याह-'हायंत वा'-प्रतिसमयमनेनैव प्रकारेण क्षीयमाणं वा, प्रतिलोममिति शेषः / एवं जहा खेत्तं तहेवकालंपि CARRORSCORRESS RERNAGARLASS