________________ मतिश्रुत यावल्क शुंबत्वादिः विशेषाव: त्पादि, क्वचिद्गतार्था स्पष्टा वेति // 149 // अथोपसजिहीर्षुराह--'एवं' मित्यादि, ध्वनिपरिणाममेव श्रुतममिलाप्यविषयत्वात् , कोट्याचार्य ध्वन्यध्वनिपरिणामं चेतरदभिलाप्यागोचरत्वात् , फलप्रधानाः समारम्भा इत्यतः 'ज'मित्यादि पच्छदं, स्पष्टम् // 150 // अथ वृत्ती मूलगाथापश्चाद«माह-(एवं कथं घटते ?) 'इतरत्ती'त्यादि, इतरदिति-मतिज्ञानमभिसम्बध्यते, तस्माच्च वाक्परिणामो भवतीति | द वाक्यशेषः, अत एवाह चोदकः-'ततोऽवी'त्यादि स्पष्टम् // 151 // तथाहि-'अभिलप्पा' इत्यादि, मत्योभयस्वभावा उपलब्धा-5 // 66 // स्तत्सम अभिलाप्यानभिलाप्योपलब्धिसमं च न भणति, अशक्तेः, पाह-ततो भवतु मतिज्ञानमुभयरूपं-मतिश्रुतरूपमुभयस्वभावमिति कृत्वा, अभिलाप्यानभिलाप्यरूपत्वात् , अथ नैवं, यानुपलभते भाषते च तद्विज्ञानमस्याः श्रुतमेवास्तु, किं तत्र मत्येति गाथार्थः 6 // 152 // उच्यते-'जमि'त्यादि, इह यदपि किञ्चिदसौ भाषतेऽभिलाप्यं वस्तु तदपि 'न श्रुतानुसारेण न श्रुतग्रन्थानुसारेण, किन्तु खमत्या, वाग्योगेनेत्यर्थः, द्वितीयामुपलब्धिमङ्गीकृत्याह-न श्रुतोपलब्धितुल्यमिति वा यतः, एतदुक्तं भवति-यथा जैनश्रुतग्रन्थानुसारेण भाष्यते न तथा मत्या, ततो नोपलब्धिसमं भाषत इति मूलगाथार्थः // 153 // ततश्च सोऽयमिन्द्रियविभागकृतो || भेदः समाप्त इति // इदानीं परोपन्यस्तवल्कसुम्बदृष्टान्तोपन्यासविघटनेन प्राक्साधितमेवार्थमभिधित्सुस्तन्मतमुपन्यस्यति अन्ने मन्नंति मई वग्गसमा सुंबसरिसयं सुत्तं। दिट्ठन्तोऽयं जुत्ति जहोवणीओन संसहइ // 154 // भावसुयाभावाओ संकरओ निव्विसेसभावाओ। पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ॥१५॥ कप्पिज्जेज व सोभावदव्वसुत्तेसु तेसुवि न जुत्तो। मइसुयभेयावसरे जम्हा किं सुयविसेसेणं? // 15 // असुयक्खरपरिणामाबजामई वग्गकप्पणा तम्मि। दव्वसुयं सुम्बसमं किं पुण तेसिं विसेसेणं // 157 //