SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विशेषावाद मतिश्रुतयोः वल्कशुंबत्वादिः बचौ // 67 // इहई जेणाहिकओ नाणविसेसो न दव्वभावाणं / न य दव्वभावमेत्तेवि जुज्जए सोऽसमंजसओ // 158 // कोट्याचार्य जह बग्गा सुंषत्तणमुवेंति सुखं च तं तओष्णणं / न मई तहा धणितणमुवेइ जं जीवभावो सा // 159 // अह उवयारो कीरह पभवइ अत्यंतरंपि जं तत्तो। तं तम्मयति भण्णइ तो मइपुव्वं जओ भणियं // 16 // // 67 // भावसुयं, तेण मई वग्गसमा सुंबसरिसयं तं च / जं चिंतेऊण तया तो सुयपरिवाडिमणुसरह // 16 // 'अन्ने' इत्यादि, अन्ये मन्यन्ते-मतिर्हि वल्कप्रतिमा कारणत्वात् , सैव शब्दतया सन्दर्भिता शब्देन सहोच्चारिता श्रुतं, यथा त 4 द एव वल्कास्तथाविधाकारान्तरं प्रापिताः सुम्बमिति कार्यत्वात् , आह-शोभनमेवैतन् मन्यन्तां तत् इत्थं कोऽपराध ? इति, उच्यते न, यत आह-अयं दृष्टान्तो यथा तैरुपनीयते इति सामिप्राय तथा न युक्तिं संसहते, न विषहत इत्यर्थ इति गाथार्थः // 154 // | कृतः 1 इत्याह-'भाव'इत्यादि, भावश्रुतस्याभावात् , तदभावश्च द्रध्यश्रुतस्यैव भावात् , अथ तत्रापि भावश्रुतकल्पना क्रियते इत्यतः | स एव सङ्करः, तस्मात् , न चेत्सकर इष्यते ततो निर्विशेषभावस्तस्माच्च, अस्तु विशेषाभाव इति चेत् , तन्न, पूर्वोक्तलक्षणाद् अभिनिलघुध्यते इत्यादेः तथा खलक्षणमेदात् , ज्ञानस्य पञ्चविधत्वादावरणमेदाचेति गाथार्थः // 155 // उक्तवन्नाथाभावः कत्तुं पार्यत इत्यतोऽयं दृष्टान्तो भावद्रव्यश्रुतयोः योक्ष्यत इत्याह च–'कप्पी त्यादि स्पष्टार्था, नवरं "किं सुयविसेसेणं ति किं श्रुतयोविशेषेण ?, भिमनाम्नोनियोर्विशेषाभिधानप्रस्तावत्वादिति गाथार्थः // 156 // पुनरपि पराभिप्रायमेवाह-'असुते'त्यादि, अश्रुताक्षरपरिणामा है वा या मतिः-ईहादिका वल्ककल्पना तस्या, द्रव्यश्रुतं तु सुम्बसम, ततश्च योक्ष्यतेऽयं दृष्टान्त इत्युक्तमत उच्यते-'किं पुण तेसिं विसे सेणेति गाथार्थः॥१५७ // केन कारणेन इत्याह-'इहई मित्यादि पूर्वार्द्ध स्पष्टम् , अथैतावन्मात्रनियत एवासौ भविष्यतीत्यत CROEACCORNER
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy