SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती मतिश्रुतयोः वल्कशुंबत्वादिः // 68 // COMCAMMELAE+ आह-न च द्रव्यभावमात्रेऽवि युज्यतेऽसावञ्जसा दृष्टान्तः असमञ्जसतो, दृष्टान्तदार्टान्तिकयोवैधुर्यादिति गाथार्थः // 158 // तथाहि-'जहे'त्यादि, स्पष्टार्था // 159 // पराभिमायमाह-'अहं'इत्यादि, "भावसुय'इत्यादि, अथोपचारः क्रियते-मतिपूर्व द्रव्यश्रुतं, ततश्च 'दव्वभावमेते सो भविस्सति', उपचारनिबन्धनमाह-प्रभवत्यर्थान्तरमपि सत् यद् वस्तु यस्माद् वस्तुनस्तत्तन्मय| मिति भण्यते, यथा सोऽयं रूपक एवमवस्थां गत इति, एवं सैव मतिर्द्रव्यश्रुतावस्था प्रापितेति, आचार्य आह-यद्येवं 'तो मतिपुव्वं जतो भणिय भावसुयंति, अस्थायमर्थः-यत एवमुपचारवादी भवान् 'तो' ततः वरं मृढ ! काक्वा 'मइपुव्वं'मतिकारणमिति भणितं उक्तं भावभुतं, मावश्रुतमेवार्षत्वाद् यथाश्रुतं व्याख्येयम् // 16 // अथ पुरुषशक्तिपरिग्रहाद्वाचको भवतीति न्यायप्रदर्शनार्थमाह| 'भावे'त्यादि, तेन मतिर्वल्कसमा कारणत्वात् सुम्बसदृशं च यत्तद्भावश्रुतं कार्यत्वात् , कुतः? इत्याह-यस्मात्सश्चिन्त्य-ज्ञात्वा मत्या तया पश्चात् श्रुतपरिपाटीमनुसरति-अयनस्यार्थ इत्येवमिति गाथार्थः // 161 // अन्ने अणक्खरक्खरविसेसओ मइसुयाई भिन्दन्ति।जंमइनाणमणक्खरमक्खरमियरंच सुयनाणं // 162 / / जइ महरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे। थाणुपुरिसाइपज्जायविवेगो किह णु होजाहि?॥१६३।। सुयनिस्सियवयमाओअह सोसुयओमओन बुद्धीओ।जइ सोसुयवावारोतओ किमन्नं मइन्नाणं?॥१६४॥ अह सुयओऽविविवेगं कुणओन तयं सुयं सुयं नत्थि। जोजो सुयवावारोअन्नोऽवितओमई जम्हा॥१६॥ मइकालेवि जइ सुयं तो जुगवं मइसुओवओगा ते / अह नेवं एगयरं पवजओ जुज्जए न सुयं // 16 // जइ सुयनिस्सियमक्खरमणुसरओतेण मइचउक्कंपि। सुयनिस्सियमावन्नं तुहतंपि जमक्खरप्पभवं // 167 // sexxx45x45 OEX + 3
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy