________________ विशेषाव कोट्याचार्य 156045% वृत्ती // 206 // उदय-क्खय-क्वओवसमो-वसमाजं च कम्मुणो भणिया। दव्वं वित्तं कालं भवं च भावं च संपप्प // 578 // अवधिज्ञान इय सव्वपयडिमाणं कह कमवसवण्णवत्तिणी वाया / वोच्छिति सव्वं सब्वाउणावि संखिज्जकालेणं? // 579 // प्रकृतयः 'संखेत्यादि,संख्यानं संख्या तामतीताः संख्यातीताः,असंख्येया इत्यर्थः,की,यसाल्लोकासंख्येयभागादारम्य प्रदेशपरिवृझ्या असंख्येयलोकप्रदेशपरिमाणं क्षेत्रं पश्यति,कालतः आवलिकाऽसंख्येयभागादारभ्य समयप्रवृझ्या असंख्येयोत्सर्पिण्यवसर्पिणीसमयपरिमाणं x // 206 // कालमालोकयति,अतोऽभ्यधायि-ज्ञेयोपाधिवशात् संख्यातीताः,ताश्चैवमनन्ता अपि स्युरित्यत आह-'खल्वि'ति,खलुशब्दस्य विशेषणार्थ| त्वात् क्षेत्रकालविवक्षयैवासंख्येयाः,द्रव्यभावविवक्षया त्वनन्ताः,तथाहि-तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशिकात् स्कन्धादारभ्य विचित्रवृद्ध्या सर्वपुद्गलास्तिकायविषयं वक्ष्यति, तथा प्रतिवस्तुगतासंख्येयविष(पर्या)यमानंच वक्ष्यति, भावतोऽनन्ता अपि, ज्ञेयभेदात , कस्या,अवधिज्ञानस्य-माग्निरूपितशब्दार्थस्य,काः,सर्वाश्च ताः प्रकृतयश्चेति २,प्रकृतयो भेदाःस्वभावा अंशाइति पर्यायाः,आसां मध्ये काश्चन प्रकृतयो भवप्रत्ययाः क्षायोपशमिक्यः काश्चन इति गाथार्थः॥५७१॥ अथासां यथावत्प्रतिपादनसामर्थ्यमात्मनोऽपश्यन् इदमाह-'कत्तोमें इत्यादि, कुतो मम वर्णयितुं शक्तिरवधेः सर्वाः प्रकृती: तथापि प्रारब्धत्वात् तथाप्यस्य चतुर्दशविधं निक्षेपमवध्यादिकं वक्ष्ये प्राप्तदींश्च // 572 / / प्रथमनियुक्तिगाथार्थमाह-'तस्से'त्यादि, तस्थावधेः तेयाभासादव्याणमंतरालाओ जमुक्कोसयखेत्तप्पएसपरिमाणं, | कालसमयपरिमाणं च, शेषं प्राग्वदनुसतव्यम् , 'संख्याती'त्यादि, उक्तार्था, पश्चार्घव्याचिख्यासुराह-'भवे'त्यादि, गतार्था // 573-5 // एतत्पूर्वार्द्धमङ्गीकृत्य चोद्यम्-'ओही'त्यादि, स्पष्टार्था // 576 // उच्यते-'सोऽवी'त्यादि, असावपि नारकादिक्षयोपशमादेव प्रसूयते, यद्येवं 'दोण्हं भवपच्चइओ देवाण य रइयाण यत्तीदं कयम्, एतदाशंक्याह-किन्तु स एव क्षयोपशमलाभस्तेषां तस्मिन्