________________ SOLASSA II विशेषाव | भवे सति भवत्यवश्यं मण्यते भवप्रत्ययस्ततोऽसौ नारकदेवावधिः, व्यवहितकारणेऽव्यवहितकारणोपचारात् // 577 // तथा 'उदय'त्यादि, अवध्याद्याः कोट्याचार्य ||| प्रसिद्धार्था अतो यद्यवध्यावरणक्षयोपशमो भवमासाद्य (भवतीति तनिमित्तकावधेरपि भवप्रत्ययत्वं) स्यात् को दोषः 1 // 578 // प्रतिपत्तयः वृत्ती द्वितीयम् लगाथाभाष्यम्-'इय' इत्यादि, सुबोध्या // 579 // सोऽयं चतुर्दशविधो निक्षेप इत्यादिओही खेत्तपरिमाणे, संठाणे आणुगामिएँ / अवट्टिएँ चले तिव्व-मदंपडिवाउप्पयाइयं // 580 // // 207 // // 207 // नाणदंसंणविभंगे, "देसे खित्ते गैई इयें / इड्डीपत्ताणुओगे य, एमेया पडिवत्तिओ // 581 // गइपज्जंता चोइस रिद्धी चसमुच्चियत्ति पंचदसी। ओहिपयंपि व मोत्तुं सेयरमणुगामियं काउं // 582 // केई चोदसभेयं भणंति ओहित्ति न पयडी जम्हा / पयडीण य निक्खेवो जं भणिओ चोदसविहोत्ति // 583 // 'ओही' त्यादि 'नाणे त्यादि द्वारगाथाद्वयं, तत्रावधिरित्यवधेर्नामादिभेदस्य स्वरूपमभिधातव्यं, तथाऽवधिशब्दो द्विरावर्यंत इति व्याख्यातव्यं, तथा (खेत्तपरिमाणविषयोऽवधिर्वक्तव्यः, संस्थानविषयश्च, अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्वावधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यं, तथा संस्थान, अनुगमनशीलोऽनुगामुकः समतिपक्षो वाच्यः, एकारान्तः प्रथमान्त इतिकृत्वा, यथा 'कतरे आगच्छत्ति, तथाऽवस्थितोऽवधिर्वाच्यः, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन् लन्धित उपयोगतश्चास्त इति, चलो वक्तव्यः,चल:-अनवस्थितः, स च वर्द्धमानः क्षीयमाणो वेति द्वेधा, 'तीव्रमन्द' इति तीवो मन्दो मध्यमश्चावधिवक्तव्यः, तत्र तीव्रो-विशुद्धः मन्दश्च अविशुद्धः, इतरस्तूमयप्रकृतिः, प्रतिपादोत्पादा' विति एककाले द्रव्याद्यपेक्षयाऽवधेर्वक्तव्यौ, त-18 ANSIOLOCALCCAREK 3 03 SSA