SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ वृत्ती SUORAUSS विशेषाव था ज्ञानदर्शनविभङ्गा वाच्याः-किमत्र ज्ञान ? किं वा दर्शनं 1 को वा विभङ्गः ? इति, परस्परतश्चामीषामपि अल्पबहुत्वं चिन्त्यमि-8 अवधिनिकोव्याचार्या |ति, देसे'त्ति कस्य देशविषयः सर्वविषयो वेति, खेत्त' इति क्षेत्रविषयोऽवधिर्वक्तव्यः, सम्बन्धासम्बन्धसंख्येयासंख्येयापान्तरालक्षेत्रद्वा- क्षेपाः | रेणेत्यर्थः, 'गती इयत्ति अत्रेतिशब्दः आद्यर्थे, ततश्च गत्यादिद्वारमालाऽवधौ वक्तव्येति, तथा प्राप्तय॑नुयोगश्च कर्त्तव्यः, एवमनेन प्रकारेणैताः-अनन्तरोक्ताः 'प्रतिपत्तयः'परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एवं प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्ते, इति // 208 // // 208 // द्वारगाथाद्यपिण्डार्थः // 580-581 // कथं पुनरस्यायं निक्षेपश्चतुर्दशधेत्याह भाष्यकार:-'गतीत्यादि / अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः, (ऋद्धिश्च च समुच्चितत्वात पञ्चदशी, अथवाऽवधिरिति पदं विहायानुगामुकं च सप्रतिपक्षमर्थतः कृत्वा // 582 // किमित्यत आह-'केई त्यादि, केचन एवं चतुर्दशविधं निक्षेपं पूरयन्ति, यस्मान्नावधिः प्रकृतिः प्रकृतिमत्त्वात् , प्रकृतीनामेव च निक्षेपो यस्माच्चतुर्दशविध उक्तो मूलगाथायामृद्धिस्तु चसमुचितैवेति, अविरुद्धं चैतदपीति गाथार्थः / / 583 // तत्र यदुक्तं-'गतिपजन्ता चोइस'त्ति तत्राद्यद्वारव्याचिख्यासयाऽऽह नियुक्तिकारः| नाम ठवणदविए खेत्ते काले भवे य भावे य / एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो // 584 // अवहित्ति जस्स नामं जह मज्जायाऽवहित्ति लोयम्मि / ठवणाऽवहिनिक्खेवो होइ जहऽक्खाइविन्नासो // 585 // अहवा नाम तस्सेव जमभिहाणं सपजओ तस्स / ठवणाऽऽगारविसेसो तद्दव्वक्खेत्तसामीणं / / 586 // दव्वोही उप्पज्जइ जत्थ तओ जं च पासए तेणं / ज वोवगारि दव्वं देहाई तन्भवे होइ // 587 // PIREXHESURAREA AK4064
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy