________________ विशेषाव कोव्याचार्य वृत्ती GORAKH अवधिनिक्षेपाः // 209 // // 209 // खेत्ते जत्युप्पजइ कहिजए पेच्छए व दवाई। एवं चेव य काले न उ पेच्छा खित्तकाले सो // 588 // जम्मि भवे उप्पज वहइपेच्छह वजं भवोही सो। एमेव य भावोही वहइ य तओ खओवसमे // 589 // 'नाम'मित्यादि, अत्राप्याबद्वारव्याचिख्यासयाह भाष्यकार:-'अवधी' त्यादि / यस्य जीवादेर्वस्तुनोऽवधिरिति नाम क्रियते, यथा मर्यादायाः, तद्वस्तु लोकेऽवधिरिति नामावधिः, स्थापनावधिः भवत्यवधेनिक्षेपो यथाऽक्षादेविन्यास इति गाथार्थः // 585 // अहवे' त्यादि यद्वा तस्यैव नामावधेः यदभिधानं चचनपर्यायरूपं स नामावधिस्तस्य स्वपर्यायत्वात, स्थापनाऽवधिस्त्वाकारविशेषः, केषामित्यत आह-सद्व्यक्षेत्रस्वामिनां, द्रव्यतः पनकादिः, क्षेत्रतो जम्बूद्वीपादि, स्वामिनः कूर्मसुतादेरिति गाथार्थः // 586 // द्रव्यावधिमाह- 'दव्वोही त्यादि / द्रव्यावधिरुच्यते- यत्रासौ द्रव्ये उत्पद्यते यद्वा तेन पश्यति यद्वाऽस्योत्पित्सोहाधु| पष्टम्मकं स द्रव्यावधिरिति गाथार्थः॥ 587 / / क्षेत्रावधिमाह-'खेत्त' इत्यादि / क्षेत्रे यत्रोत्पद्यते भरतादौ कथ्यते पश्यति वा द्रव्याणि स क्षेत्रावधिः, एवं यत्र काले दुष्षमसुषमादौ उत्पद्यते कथ्यते पश्यति वा सोऽयं, किमयमिमौ पश्यति ?, नेत्याह, नतु पश्यति क्षेत्रकालावसौ अमूर्तत्वात् , वर्चनादिरूपं कालं पश्येत् , पुद्गलाश्रितत्वात तस्येति गाथार्थः॥ 588 // 'ज'मित्यादि / यत्र नारकादावौदयिके भव उत्पद्यते उत्पन्नो वार्थान्तरतया वर्त्तते पश्यति वा यं भवं स मवावधिः, 'एमेव य भावोहि' ति एवं | भावावधिरपि यत्र भाव उत्पद्यते पश्यति वा यं भावं, वर्तते वाऽसौ स्वरूपतः क्षयोपशम इति // 589 // ओहित्ति दारं गयं // द्वितीयद्वारसम्बन्धमाह ओहिस्स खेत्तमाणं जहण्णमुक्कोस्स मजिसमं तत्थ / पारण तपाईए जं तेण जहन्नयं वोच्छं // 59 // SACRORECARROCRAC ANE