SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य तीर्थकरादि शब्दार्थः // 324 // // 324 // कर सिरियरूवसिरिमसम्मपक्ता मया भगामिक्खा। तेतेसिमसामण्णासंति जोतेण भगवंते॥१०५३॥ विरियं परमो इह परेश्यो वा जओ तदकमणं / सोऽणुत्तरो वरो सिं अणुत्तरपरकमा तो ते // 1054 // अमियमणंतं नाणं त तेसिं अमियणाणिणो तो ते / तं जेण नेयमाणं, तं चाणंतं जओ नेयं // 1055 / / तिण्णा समइक्वंता भवण्णवं कं गइं गया तरि / सुगईण गई पत्ता, सुगइगइगया तओशेति॥१०५६॥ सच्चिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे। तद्देसया पहाणा सिद्धिपहपएसया तो ते // 1057 // सिद्धिपहो पुण सम्मत्तनाणचरणाईवक्त्रमाणाई। भवउविवक्खाओ तिठाणपडिकूलकिरियव्व // 1058 // वंदेशभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्ले / सामण्णवंदणमिणं तित्थयरत्ताविसिट्ठाणं // 1059 / / पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स / सुयनाणत्यप्पभवो, सविसेसेणोवगारित्ति // 1060 // तुल्लगुणाणं परिसं, नमिऊण जहेव सामियं नमइ ।तह तुल्लगुणेऽवि जिणे नमिउं तित्थाहिवं नमइ // 1061 // 'अणुलोमे'त्यादि / 'ये' इत्यनिर्दिष्टस्वरूपाः परमपुरुषविशेषाः 'तु' पुनःशब्दार्थो, ये पुनर्भावतीर्थमिदं श्रमणसङ्घलक्षणं 'कुर्वन्ति' निष्पादयन्ति तथा 'प्रकाशयन्ति' केवलज्ञानज्योत्स्नयोज्ज्वालयन्ति च, कथं कुर्वन्तीत्यत आह-अनुलोमहेतुताच्छील्यतया तत्र 'कृयो हेतुताच्छील्यानुलोम्येष्षिति (पा.३-२-२०) करोतेर्हेतौ ताच्छील्ये आनुलोम्ये(च)टप्रत्ययो भवति, तत्र हेतौ सद्धर्मतीर्थक्रियाहेतवः यद् यशस्करी विद्येति, ताच्छील्ये कृतिनोऽपि सन्तस्तीर्थकरनामकर्मोदयाद् भव्यसत्त्वानुकम्पापरतया सद्धर्मतीर्थदेशनाकरणशीलाः कुलकरनृपवत् , आनुलोम्ये स्त्रीपुरुषबालवृद्धखविरजिनकल्पिकानामुत्सर्गापवादविधानानुरूप्यतः सद्धर्मतीर्थानुलोमका
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy