SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ विशेषाव त्रकोट्यचार्य // 323 // धरहितविवक्षितद्रव्यसंघातवदिति गाथार्थः।।१०४४॥ एवं तावद्रव्यमावतीर्थद्वन्दं चर्चितम् / अहव सुहोयार' इत्यादि ॥सुहोयारं सुहु-1 तीर्थतरितूतारं // तच्च' इत्यादि सुगमम् / एवमुक्ते सत्याह-'नणु' इत्यादि सुगमा, नवरं तसादाद्यभङ्गो ज्यायान् नचरम इति, लोकप्रसिद्धिबा तरणीयादि धितत्वाद्, उच्यते-'एवं मित्यादि। एवं पूजितं भवति द्रव्यतीर्थमेव, प्रथमभङ्गव्यवस्थितत्वात् , भावे तु भावमङ्गीकृत्य दुःखं कयश्चि स्वरूपं द्वितं संसारसमुद्रतरकाण्डं 'लभते' प्रामोति 'जीव' प्राणी, किं कारणमित्याह-मिथ्यात्वानुगतत्वाद् , उक्तञ्च-"जह जरियस्स न // 323 // रूचइ, सक्करपित्तवसेण। तह जिणवयणु न रुचई, जीवहु कम्मवसेण // 1 // " तथा अज्ञानानुगतत्वाद्, उक्तश्च-"विवरीयदिद्विपसरा चंपकफुल्लंति मनि मनता। अग्गी कीडपयंगा, पडंति अन्नाणदोसेण // 1 // " तथा अविरत्यनुगतत्वाद् , उक्का-"पावट्ठाणेहिंतो अप्पडिविरओ निरंकुसोजीवो। णस्सइ हिसाउ करिणीविमोहिओ वणगईदो व्व // 1 // " विषयसुखभावनानुगतत्वाच्च-आलजालचिन्ताव्यामृढमनस्त्वाञ्चेति | गाथार्थः॥१०४५-४८॥ अभिलषितमर्थ प्रतिपादयत्राह-'पडी'त्यादि / 'पडिवन्नो पुण मिच्छतादीणि जिणि अत एवाह-'कम्माणुभावओं कथं-भावतः परमार्थेन, जिणवयणति सामर्थ्याद्गम्यते, किंविशिष्टमित्याह-'परमशुद्धं' अलियादिदोसरहियं, एतदुक्तं भवति-भावतित्थे उअरिय पब्बइओति यदुक्तं भवति 'किह मोच्छिई पुणों कई उत्तरिही है, कहं उण्णिक्खमिहित्ति भणियं होड, जाणतो परममइदुल्लहं पचज / लई सामणं, सचट्ठ भवेहिं नेइ निव्वाणं / तं इह जावजीवं मण को जेणं न निव्वहह // 1 // " अविय"इह माणुसजम्मं चिय, दुलहं जीवस्स होइ संसारे। किं पुण पंचमहब्वयगुणगणमणहारि सामणं // 1 // " इति गाथार्थः॥१०४९॥ दृष्टान्तान्तरमाह-'अति इत्यादि।इये त्यादि। सुचर्च, तसात्सुष्ठु संभवति चरमभङ्ग इति // 1050-51 // एवं तीर्थ निरूप्य तीर्थकरमाह-५ अणुलोमहेउतस्सीलयाय जे भावतित्यमेयं तु / कुव्यंति पगासंति य, ते तित्थयरा हियत्थकरा // 1052 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy