SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती // 322 // ककककककरSIOES 'तारयति' उत्तारयति, तथा भवसत्तायाध, अतस्तद् भावतीर्थमिति, उक्तञ्च-"रागाधम्माः प्रमादव्यसनशतचलद्दीर्घकल्लोलहेला, क्रो- तीर्थतरितघेावाडवाग्निर्पतिजननमहानऋचक्रौघरौद्रः। तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन सद्यस्तद् ज्ञानादिस्वभावं कथितमिह सुरे-ले तरणीयादि न्द्रार्चितर्भावतीर्थ / / इति गाथार्थः // 1038 // 'तहे त्यादि / 'तथे त्युपपत्त्यन्तराकर्षणार्थः, क्रोधश्च लोभश्च कर्म च क्रोधलोम- स्वरूपं कर्माणि तन्मया दाहतृष्णामलाः क्रोधलोभकर्मदाहतृष्णामलाः, क्रोधात्मको दाहः परितापरूपत्वात् . लोभात्मिका तृट् आशंसारूपत्वात् , 8 // 322 / / कर्मात्मको मलो मलिनस्वभावत्वात् , तेषामपनयनानीति समासः, तानि एकान्तेन-नियमेन अत्यंत च-सर्वात्मना करोति यतः शुद्धि च भवौघात् 'तेण तं भावओ तित्थं ति गाथार्थः॥१०३९॥ त्रिषु वा स्थितत्वात्रिस्थमिति, आह च-'दाहे त्यादि / “दाहोवसमे तण्हाएँ छयणे मलपवाहणे चेव / जं तिसु वत्तइ तित्थ, भावत्थो वन्निओ चेव // 1 // " आव० 1077 / अहवा दंसणादीसु तिसु जठियं 'तो' ततः त्रिस्थं भण्यते, पुनश्च तित्थं स्यात् , तत्तु संघः एवेति, उभयं वा त्रिस्थसंघलक्षणं विशेषणविशेष्यं स्यात् , तद्यथा-कः संघः इति प्रश्ने त्रिस्थविशेषणविशिष्टो य इत्युत्तरं, कः त्रिस्थ इति च प्रश्ने संघत्वविशेषणविशिष्टो य इत्युत्तरमिति गार थार्थः // 1040 // व्यर्थत्वास्त्रिफलत्वाद्वा तित्थमित्याह-कोह(ग्गी)तीत्यादि गतार्था / विपर्यायत्वाद्वा तित्थमित्याइ-'अहवें | त्यादि गतार्था / प्रमाणमाह-'इहे त्यादि / इह जैनमेव तीर्थमभिप्रेतेनार्थेनार्थवत् , सम्यक्श्रद्धानोपलब्धिक्रियासद्भावात् , सम्यक्षरिच्छेद क्रियावद् , यथाहि-नैपुण्यवतो वैद्यस्यासाधारणश्रद्धापरिज्ञानक्रियाभिश्चिकित्सा अभिप्रेतार्था-अर्थवती, एवमिदमपीति, वैधये॒ण कूटवैद्य इति गाथार्थः॥१०४१-४३॥ तथाहि-'णा' इत्यादि। न कुश्शासनानि धायोपशमिकत्वे सत्यभिप्रेतफलानीति प्रतिज्ञा, ज्ञाना| दिविकलत्वाद्विकलक्रियावद, प्रधानैहिकविकलक्रियावत् ,तथा विकलनयत्वादपि च-एकनयान्तराधिष्ठितत्वादपि च विकलानि तानिएकोष RCE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy