SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ *** वृचौ * * * * विशेषाव साहि-अनेन कदाचित्तीर्यते कदाचिच्च म्रियत इति, तीर्णमपि च पुनस्तीर्यत इति प्रसिद्धं, 'तो' इति ततो द्रव्यतीर्थ तन , स्वयमपिच द्र-1 तीर्थतरितकोय चार्य व्यत्वादिति गाथार्थः॥१०३३॥ एतदेव केनचिद्विशेषेण मिन्दत् भावयत्राह-'इहेत्यादि / इह केचिदुदकसूकराः प्रलपन्ति उतरणीयादि 'हाणपाणावगाहणादीहिं विधीए सेविज्जतं उदयं भवाओऽवि तारेई' कुतः 1 इत्याह-'तारगादिफलदंति शरीरसंतारणादिफलं दृष्ट-15 स्वरूपं // 32 // मेतव, दृष्टेन परोक्षानुमानादिति भावना, तदेतत् न, कुतः इत्याइ-जीवोपघातसद्भावादिति गाथार्थः // 1034 // 'सूण मित्यादि / अयमिह पौर्वापयण प्रयोगः-स्नानं पुण्याय न भवति, जीवोपघातनान्तरीयकत्वात् , जालवदुखलवद्वा, न च दृष्टमात्रेण परोक्षसिद्धिनियामकाभावात् , प्रत्यक्षसिद्धप्राण्युपमर्दबाधितत्वादित्येवमादि स्वधियोत्प्रेक्ष्य असकृद्रक्तव्यं, दलत्वात् , अथवा किंबहुनोक्तेन , 'ण येत्यादि गाहापच्छदं स्पष्टं, नवरं व्यक्तिरेकेण ज्ञानम् / 'देहों इत्यादि / अथ चेद्दाहनाशनादिभिर्देहोवकारीति तीर्थ स्यात् उतरं पश्चार्दुनाह-मध्वादयोऽपि तीर्थ, देहोपकारित्वाविशेषादिति गाथार्थः॥१.३५-३६॥ द्वारम्। 'भावे'त्यादि / मावे-भावविषयं तीर्थ, का? इत्यत आह-'संघः' साध्वादिसमुदायो गुणसंघातत्वात् , किंविशिष्टमत आह-श्रुतविहित, उक्तश्न-'तित्थं भंते ! तित्थं, ति| त्यकरे तित्थं ?, गोयमा ! अरहा ताव (नियमा) तित्थंकरे, तित्थं पुण चाउब्वन्नो समणसंघो" तत्र संघे तद्विशेषः सूरिसाधुः, ज्ञानादित्रयं तु तरणं, तरणीयं भवोदन्वानिति / इह च तीर्थादीनां परस्परतोऽन्यताऽनन्यता च विवक्षातोऽवसेया, तत्र सम्यग्दर्शनादिपरिणामानन्यत्वात् संघस्तीर्थ, तारणात्तदन्त वित्वात्तदिशेष एव तरिता (तारयिता) साधुः, स्वातन्त्र्येण सम्यग्दर्शनाद्यनुष्ठानात् , तस्य च करणभावापन्नस्य साधकतमत्वेन करणत्वात् तरणत्वं, तरणीयं आत्मन एवौदयिकादिसंसारपरिणामस्तत्परित्यागादिति गाथार्थः | // 1037 // किमित्ययं भावः? इत्याह-'ज' मित्यादि / 'यस्मात् बानादिस्वाभाव्यातोः तद्विपक्षात्-मिथ्यात्वादिलक्षणात् ARRRRRECORRA * * * *
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy