SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ *USA O तीर्थतरितरणीयादि स्वरूपं वृत्ती // 320 // विशेषावा अइकक्खडं व किरियं रोगी दुक्खं पवजए पढमं / पडिवन्नो रोगकवयमिच्छतो मुंचए दुक्खं // 1050 // . कोट्याचार्य इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं / पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं // 1051 // 'तित्थगरे भगवंते इत्यादि / इह हि तीर्थकरणशीलास्तीर्थकरास्तान् वन्द इति क्रिया, तत्र त प्लवनतरयोरित्यस्य 'पात्तु | दिवचिरिचिसिचिभ्यस्थगिति (उ०२-७) थक् प्रत्यये अनुबन्धलोपे च कृते 'ऋत इद्धातो रिति (पा०३-१-११०) इत्वे खरत्वे 'हलि चेति // 320 // WI(पा०३-१-७७) दीर्घत्वे परगमने च तीर्थ इति स्थितें 'डुकृञ् करणे इत्यस्य चरेष्ट (3-2-16) इत्यसात सूत्राद् टप्रत्ययाधिकारेऽनुक्भर्तमाने 'कृषओ हेतुताच्छील्यानुलोम्येष्विति (3-2-30) टप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति स्यात् , शेष भाष्य एव व्याख्यास्यामः, तच्चेदम्-'तिज्जती'त्यादि / तत्र तीर्थकरणातीर्थकराः, अथ तीर्थमिति कोऽर्थः इत्यत आह-तिजति तेण' ति तीर्यतेऽनेनेति तीर्थ, अयमात्मा परं पारं प्राप्यत इत्यर्थः, 'तहिं ति तीर्यतेऽस्मिन्निति वा, 'तओवति तीर्यते अस्मादिति वेति तीर्थ, 'तयं च'त्ति तच्च तीर्थ नामादि यावद् व्यतिरिक्तं 'दव्वम्मि' द्रव्येऽधिकृते, किमत आह-सरिदादीनां समो भूभागो निरपायश्च द्रव्यतीर्थ, तत्र [द्रव्य]तीर्थे सिद्धे सति कानि सिद्धानि सम्बन्धिशब्दतया प्रसिद्धानि भवन्तीत्यत आह-तरिता'इत्यादि प्रतीतार्था॥१०३०-२॥ किं पुनः कारणमिदं द्रव्यतीर्थमित्यत आह-देहादी त्यादि / यस्मादिदं देहादिमात्रं तारयति-परं कूलं नयति, न त्वात्मानं, मोक्षस्य परमार्थेन परकूलत्वेन व्यवस्थितत्वात् , बाह्यमलापनयनादिशक्तत्वाच्च, एतदुक्तं भवति-'तण्हाइयं वितण्हीकरेइ अवणेइ बाहिरं पंक, नान्तरं' तस्य प्राणातिपातादिमहापातकपञ्चकजनितत्वात् , तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् , प्रागुपाचस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यनीकक्रियासहगताध्यवसायतःक्षयोपपत्तेः, अलंचसूर्येति / तथा नैकान्तिकफलत्वाच, तथा ROSSRUSSANASSAURUSA*** LOSTOG
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy